經號:   
   (SN.51.13 更新)
相應部51相應13經/意欲定經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!即使比丘依止意欲而得到定、得到心一境性,這被稱為『意欲定』。
  他為了未生起的惡不善法之不生起使意欲生起、努力、發動活力、盡心、勤奮;為了已生起的惡不善法之捨斷使意欲生起、努力、發動活力、盡心、勤奮;為了未生起的善法之生起使意欲生起、努力、發動活力、盡心、勤奮;為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮,這被稱為『勤奮之行』。
  像這樣,這是意欲、這是意欲定、這些是勤奮之行:比丘們!這被稱為『具備意欲定勤奮之行的神足』。
  比丘們!如果比丘依止活力而得到定、得到心一境性,這被稱為『活力定』。
  他為了未生起的……(中略)為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮,這被稱為『勤奮之行』。
  像這樣,這是活力、這是活力定、這些是勤奮之行:比丘們!這被稱為『具備活力定勤奮之行的神足』。
  比丘們!如果比丘依止心而得到定、得到心一境性,這被稱為『心定』。
  他為了未生起的惡……(中略)為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮,這被稱為『勤奮之行』。
  像這樣,這是、這是心定、這些是勤奮之行:比丘們!這被稱為『具備心定勤奮之行的神足』。
  比丘們!如果比丘依止考察而得到定、得到心一境性,這被稱為『考察定』。
  他為了未生起的惡不善法之不生起使意欲生起、努力、發動活力、盡心、勤奮……(中略)為了已生起的諸善法之存續、不忘失、增大、成滿、修習圓滿使意欲生起、努力、發動活力、盡心、勤奮,這被稱為『勤奮之行』。
  像這樣,這是考察、這是考察定、這些是勤奮之行:比丘們!這被稱為『具備考察定勤奮之行的神足』。」
SN.51.13/(3) Chandasamādhisuttaṃ
   825. “Chandaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ– ayaṃ vuccati chandasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti ayañca chando, ayañca chandasamādhi, ime ca padhānasaṅkhārā– ayaṃ vuccati, bhikkhave, ‘chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’”.
   “Vīriyaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ– ayaṃ vuccati ‘vīriyasamādhi’. So anuppannānaṃ …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti idañca vīriyaṃ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā– ayaṃ vuccati, bhikkhave, ‘vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’”.
   “Cittaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ– ayaṃ vuccati ‘cittasamādhi’. So anuppannānaṃ pāpakānaṃ …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti idañca cittaṃ, ayañca cittasamādhi, ime ca padhānasaṅkhārā– ayaṃ vuccati, bhikkhave, ‘cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’”.
   “Vīmaṃsaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ– ayaṃ vuccati ‘vīmaṃsāsamādhi’. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti Iti ayañca vīmaṃsā, ayañca vīmaṃsāsamādhi, ime ca padhānasaṅkhārā– ayaṃ vuccati, bhikkhave, ‘vīmaṃsāsamādhippadhānasaṅkhāra-samannāgato iddhipādo’”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「方便(SA.561)」,南傳作「心」(cittaṃ),菩提比丘長老英譯為「決心」(make up your mind, resolution)。
  「籌量(SA.561)」,南傳作「考察」(vīmaṃsā),菩提比丘長老英譯為「作研究調查」(make an investigation)。
  「精進定(SA.561)」,南傳作「活力定」(vīriyasamādhi),菩提比丘長老英譯為「基於活力的貫注集中」(concentration due to energy)。
  「心定」(cittasamādhi),菩提比丘長老英譯為「基於心的貫注集中」(concentration due to mind)。