經號:   
   (SN.48.24 更新)
相應部48相應24經/一種子者經(根相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些五根,哪五個?信根……(中略)、慧根。比丘們!這些是五根。
  比丘們!這些五根的達成者、完成者是阿羅漢;較之弱者是中般涅槃者;較之弱者是生般涅槃者;較之弱者是無行般涅槃者;較之弱者是有行般涅槃者;較之弱者是上流到阿迦膩吒者;較之弱者是一來者;較之弱者是一種子者;較之弱者是良家到良家者;較之弱者是最多七次者;較之弱者是隨法行者;較之弱者是隨信行者。」
SN.48.24/(4) Ekabījīsuttaṃ
   494. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi ekabījī hoti, tato mudutarehi kolaṃkolo hoti, tato mudutarehi sattakkhattuparamo hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):