經號:   
   (SN.48.16 更新)
相應部48相應16經/詳細經第二(根相應/大篇/修多羅)(莊春江譯)[SA.653]
  「比丘們!有這些五根,哪五個?信根……(中略)慧根。比丘們!這是五根。
  比丘們!這些五根的達成者、完成者是阿羅漢;較之弱者是中般涅槃者;較之弱者是生般涅槃者;較之弱者是無行般涅槃者;較之弱者是有行般涅槃者;較之弱者是上流到阿迦膩吒者;較之弱者是一來者;較之弱者是入流者;較之弱者是隨法行者;較之弱者是隨信行者。
  比丘們!像這樣,根的不同有果的不同,果的不同有人的不同。」
SN.48.16/(6) Dutiyavitthārasuttaṃ
   486. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ …pe… paññindriyaṃ– imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hoti. Iti kho, bhikkhave, indriyavemattatā phalavemattatā hoti, phalavemattatā puggalavemattatā hotī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):
  「根波羅蜜因緣知果波羅蜜(SA.653)」,南傳作「根的不同有果的不同」(indriyavemattatā phalavemattatā hoti),菩提比丘長老英譯為「由於在機能上不同而在結果上有不同」(due to a difference in the faculties there is a difference in the fruits)。按:《顯揚真義》說,以種種根而有種種果;以種種果而有種種人(indriyanānattena phalanānattaṃ, phalanānattena puggalanānattanti)。