經號:   
   (SN.48.5 更新)
相應部48相應5經/阿羅漢經第二(根相應/大篇/修多羅)(莊春江譯)[SA.645]
  「比丘們!有這些五根,哪五個?信根、活力根、念根、定根、慧根。
  比丘們!當聖弟子如實知道這些五根的集起、滅沒、樂味過患出離後,不執取後成為解脫者,比丘們!這被稱為漏已滅盡的、已完成的、應該被作的已作的、負擔已卸的、自己的利益已達成的有之結已滅盡的、以究竟智解脫的阿羅漢比丘。」
SN.48.5/(5) Dutiya-arahantasuttaṃ
   475. “Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Yato kho, bhikkhave, bhikkhu imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti– ayaṃ vuccati, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):