經號:   
   (SN.47. 63-72 更新)
7.不放逸品
相應部47相應 63-72經/如來等經十則(念住相應/大篇/修多羅)(莊春江譯)
  「比丘們!眾生之所及:無足的、二足的、四足的、多足的……。[SN.45.139-148]」應該使之被細說。
  不放逸品第七,其攝頌
  「如來、足跡、屋頂,根、樹心、茉莉花,
   王、月、日,以衣服為第十句。」
7. Appamādavaggo
SN.47.63- 72/(1- 10) Tathāgatādisuttadasakaṃ
   429-438. Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vāti vitthāretabbaṃ.
   Appamādavaggo sattamo.
   Tassuddānaṃ–
   Tathāgataṃ padaṃ kūṭaṃ, mūlaṃ sāro ca vassikaṃ.
   Rājā candimasūriyā, vatthena dasamaṃ padanti.
漢巴經文比對(莊春江作):