經號:   
   (SN.47.47 更新)
相應部47相應47經/惡行經(念住相應/大篇/修多羅)(莊春江譯)
  那時,某位比丘去見世尊。……(中略)
  「大德!請世尊為我簡要地教導法,凡我聽聞世尊的法後,會住於單獨的、隱離的、不放逸的、熱心的、自我努力的,那就好了!」
  「比丘!因此,在這裡,請你就在最初的諸善法上淨化。而什麼是最初的諸善法呢?比丘!這裡,捨斷身惡行後,你將修習身善行;捨斷語惡行後,你將修習語善行;捨斷意惡行後,你將修習意善行,比丘!當捨斷身惡行後,你將修習身善行;捨斷語惡行後,你將修習語善行;捨斷意惡行後,你將修習意善行,比丘!之後,依止戒、在戒上住立後,你應該在四念住修習,哪四個?比丘!這裡,請你在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)請你在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
  比丘!當你依止戒、在戒上住立後在這四念住上這樣修習時,比丘!對你來說,不論日或夜到來,在善法上僅增長能被預期,非減損。」
  ……(中略)然後那位比丘成為眾阿羅漢之一。
SN.47.47/(7) Duccaritasuttaṃ
   413. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti. “Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Idha tvaṃ, bhikkhu, kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvessasi. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvessasi. Manoduccaritaṃ pahāya manosucaritaṃ bhāvessasi. Yato kho tvaṃ, bhikkhu, kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvessasi, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvessasi, manoduccaritaṃ pahāya manosucaritaṃ bhāvessasi, tato tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi”.
   “Katame cattāro? Idha tvaṃ, bhikkhu, kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi, tato tuyhaṃ, bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī”ti …pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Sattamaṃ.
漢巴經文比對(莊春江作):