SN.47.45/(5) Kusalarāsisuttaṃ
411. “‘Kusalarāsī’ti, bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hāyaṃ, bhikkhave, kusalarāsi, yadidaṃ– cattāro satipaṭṭhānā.
“Katame cattāro? Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. ‘Kusalarāsī’ti, bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hāyaṃ, bhikkhave, kusalarāsi, yadidaṃ– cattāro satipaṭṭhānā”ti. Pañcamaṃ.