經號:   
   (SN.47.45 更新)
相應部47相應45經/善聚經(念住相應/大篇/修多羅)(莊春江譯)
  「比丘們!當說『善聚』時,當正確說時,應該說四念住。比丘們!因為這是完全的善聚,即:四念住,哪四個呢?比丘們!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!當說『善聚』時,當正確說時,應該說四念住。比丘們!因為這是完全的善聚,即:四念住。」
SN.47.45/(5) Kusalarāsisuttaṃ
   411. “‘Kusalarāsī’ti, bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hāyaṃ, bhikkhave, kusalarāsi, yadidaṃ– cattāro satipaṭṭhānā.
   “Katame cattāro? Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. ‘Kusalarāsī’ti, bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hāyaṃ, bhikkhave, kusalarāsi, yadidaṃ– cattāro satipaṭṭhānā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):