經號:   
   (SN.47.42 更新)
相應部47相應42經/集起經(念住相應/大篇/修多羅)(莊春江譯)[SA.609]
  「比丘們!我將教導四念住集起與滅沒,你們要聽它!
  比丘們!而什麼是身的集起?從食而有身的集起;從食而有身的滅沒,從觸集而有受的集起;從觸滅而有受的滅沒,從名色集而有心的集起;從名色滅而有心的滅沒,從作意集而有法的集起;從作意滅而有法的滅沒。」
SN.47.42/(2) Samudayasuttaṃ
   408. “Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha. Ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyassa samudayo; āhāranirodhā kāyassa atthaṅgamo. Phassasamudayā vedanānaṃ samudayo; phassanirodhā vedanānaṃ atthaṅgamo. Nāmarūpasamudayā cittassa samudayo; nāmarūpanirodhā cittassa atthaṅgamo. Manasikārasamudayā dhammānaṃ samudayo; manasikāranirodhā dhammānaṃ atthaṅgamo”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):