經號:   
   (SN.47.41 更新)
5.不死品
相應部47相應41經/不死經(念住相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!你們要住於在四念住上心善建立,不要你們的不死消失,哪四個呢?比丘們!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。你們要住於在四念住上心善建立,不要你們的不死消失。」
5. Amatavaggo
SN.47.41/(1) Amatasuttaṃ
   407. Sāvatthinidānaṃ “Catūsu, bhikkhave, satipaṭṭhānesu suppatiṭṭhitacittā viharatha. Mā vo amataṃ panassa. Katamesu catūsu? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Imesu, bhikkhave, catūsu satipaṭṭhānesu suppatiṭṭhitacittā viharatha. Mā vo amataṃ panassā”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):