經號:   
   (SN.47.39 更新)
相應部47相應39經/修習經(念住相應/大篇/修多羅)(莊春江譯)
  「比丘們!我將教導四念住修習你們要聽它!比丘們!而什麼是四念住的修習呢?比丘們!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!這些是四念住的修習。」
SN.47.39/(9) Bhāvanāsuttaṃ
   405. “Catunnaṃ bhikkhave, satipaṭṭhānānaṃ bhāvanaṃ desessāmi. Taṃ suṇātha”. “Katamā, bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ayaṃ kho, bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā”ti. Navamaṃ.
漢巴經文比對(莊春江作):