經號:   
   (SN.47.37 更新)
相應部47相應37經/意欲經(念住相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些四念住,哪四個?比丘們!這裡,比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。對那位在身上隨看身地住者,凡在身上的意欲,那個被捨斷,以意欲的捨斷,不死被作證。
  在諸受上隨看受地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。對那位在諸受上隨看受地住者,凡在諸受上的意欲,那個被捨斷,以意欲的捨斷,不死被作證。
  在心上隨看心地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。對那位在心上隨看心地住者,凡在心上的意欲,那個被捨斷,以意欲的捨斷,不死被作證。
  在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。對那位在諸法上隨看法地住者,凡在諸法上的意欲,那個被捨斷,以意欲的捨斷,不死被作證。」
SN.47.37/(7) Chandasuttaṃ
   403. “Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato yo kāyasmiṃ chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti.
   “Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato yo vedanāsu chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti.
   “Citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato yo cittamhi chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti.
   “Dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato yo dhammesu chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hotī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):