經號:   
   (SN.47.34 更新)
相應部47相應34經/已修習經(念住相應/大篇/修多羅)(莊春江譯)[SA.631]
  「比丘們!有這些四念住,已修習、已多作,轉起從此岸走到彼岸,哪四個?比丘們!這裡,比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!這是四念住,已修習、已多作,轉起從此岸走到彼岸。」
SN.47.34/(4) Bhāvitasuttaṃ
   400. “Cattārome, bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti.
   “Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ime kho, bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):