經號:   
   (SN.47.33 更新)
相應部47相應33經/已錯失經(念住相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡任何已錯失四念住者,他們導向苦的完全滅盡的聖道已錯失;比丘們!凡任何已發動四念住者,他們導向苦的完全滅盡的聖道已發動。哪四個呢?比丘們!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)比丘住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!凡任何已錯失四念住者,他們導向苦的完全滅盡的聖道已錯失;比丘們!凡任何已發動四念住者,他們導向苦的完全滅盡的聖道已發動。」
SN.47.33/(3) Viraddhasuttaṃ
   399. “Yesaṃ kesañci, bhikkhave, cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci, bhikkhave, cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī.
   “Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Yesaṃ kesañci bhikkhave, ime cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci, bhikkhave, ime cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):