經號:   
   (SN.47.24 更新)
相應部47相應24經/概要經(念住相應/大篇/修多羅)(莊春江譯)[SA.606]
  起源於舍衛城。
  「比丘們!有這些四念住,哪四個呢?比丘們!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!這些是四念住。」
SN.47.24/(4) Suddhasuttaṃ
   390. Sāvatthinidānaṃ. “Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ime kho, bhikkhave, cattāro satipaṭṭhānā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):