經號:   
   (SN.47.23 更新)
相應部47相應23經/衰退經(念住相應/大篇/修多羅)(莊春江譯)
  有一次尊者阿難與尊者跋陀住在巴連弗城雞園。
  那時,尊者跋陀傍晚時,從獨坐出來,去見尊者阿難。抵達後,與尊者阿難一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者跋陀對尊者阿難說這個:
  「阿難學友!什麼因、什麼,以那個正法衰退呢?阿難學友!什麼因、什麼緣,以那個正法不衰退呢?」
  「跋陀學友!!好!跋陀學友!你的想法是善的、辯才是善的、詢問是善的,跋陀學友!因為你這麼問:『阿難學友!什麼因、什麼緣,以那個正法衰退呢?阿難學友!什麼因、什麼緣,以那個正法不衰退呢?』」
  「是的,學友!」
  「學友!以四念住的未自我修習、未自我多作,正法衰退,以四念住的已自我修習、已自我多作,正法不衰退,哪四個呢?學友!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,學友!以四念住的未自我修習、未自我多作,正法衰退,以四念住的已自我修習、已自我多作,正法不衰退。」
SN.47.23/(3) Parihānasuttaṃ
   389. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca– “ko nu kho, āvuso ānanda, hetu, ko paccayo yena saddhammaparihānaṃ hoti? Ko nu kho, āvuso ānanda, hetu, ko paccayo yena saddhamma-aparihānaṃ hotī”ti?
   “Sādhu sādhu, āvuso bhadda! Bhaddako kho te, āvuso bhadda, ummaṅgo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evañhi tvaṃ, āvuso bhadda, pucchasi– ‘ko nu kho, āvuso ānanda, hetu, ko paccayo yena saddhammaparihānaṃ hoti? Ko panāvuso ānanda, hetu, ko paccayo yena saddhamma-aparihānaṃ hotī’”ti? “Evamāvuso”ti. “Catunnaṃ kho, āvuso satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ hoti. Catunnañca kho, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā saddhamma-aparihānaṃ hoti”.
   “Katamesaṃ catunnaṃ? Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, āvuso, catunnaṃ satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ hoti. Imesañca kho, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā saddhamma-aparihānaṃ hotī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):