經號:   
   (SN.47.22 更新)
相應部47相應22經/久住經(念住相應/大篇/修多羅)(莊春江譯)
  都是那個起源。
  在一旁坐下的尊者跋陀對尊者阿難說這個:
  「阿難學友!什麼因、什麼,以那個在如來已般涅槃時正法是不久住的呢?什麼因、什麼緣,以那個在如來已般涅槃時正法是久住的呢?」
  「跋陀學友!!好!跋陀學友!你的想法是善的、辯才是善的、詢問是善的,跋陀學友!因為你這麼問:『什麼因、什麼緣,以那個在如來已般涅槃時正法是不久住的呢?什麼因、什麼緣,以那個在如來已般涅槃時正法是久住的呢?』」
  「是的,學友!」
  「學友!以四念住的未自我修習、未自我多作,在如來已般涅槃時正法是不久住的,以四念住的已自我修習、已自我多作,在如來已般涅槃時正法是久住的,哪四個?學友!這裡,比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,學友!以這些四念住的未自我修習、未自我多作,在如來已般涅槃時正法是不久住的;學友!以這些四念住的已自我修習、已自我多作,在如來已般涅槃時正法是久住的。」
SN.47.22/(2) Ciraṭṭhitisuttaṃ
   388. Taṃyeva nidānaṃ. Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca– “ko nu kho, āvuso ānanda, hetu, ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti? Ko panāvuso ānanda, hetu, ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī”ti?
   “Sādhu sādhu, āvuso bhadda! Bhaddako kho te, āvuso bhadda, ummaṅgo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evañhi tvaṃ, āvuso bhadda, pucchasi– ‘ko nu kho, āvuso ānanda, hetu, ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti? Ko panāvuso ānanda, hetu, ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī’”ti? “Evamāvuso”ti. “Catunnaṃ kho, āvuso, satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Catunnañca kho, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti”.
   “Katamesaṃ catunnaṃ? Idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, āvuso, catunnaṃ satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hotī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):