經號:   
   (SN.47.16 更新)
相應部47相應16經/鬱低雅經(念住相應/大篇/修多羅)(莊春江譯)[SA.624]
  起源於舍衛城。
  那時,尊者鬱低雅去見世尊……(中略)在一旁坐下的尊者鬱低雅對世尊說這個:
  「大德!請世尊簡要地為我教導法,我聽聞凡世尊的法後,能住於單獨的、隱離的、不放逸的、熱心的、自我努力的,那就好了!」
  「那麼,鬱低雅!在這裡,請你就在最初的諸善法上淨化。而什麼是最初的諸善法呢?善清淨的戒與正直的見。
  鬱低雅!當如果你有善清淨的戒與正直的見時,鬱低雅!之後,依止戒、在戒上住立後,你應該在四念住修習,哪四個呢?這裡,鬱低雅!請你住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)請你住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
  鬱低雅!當你依止戒、在戒上住立後在這四念住上這樣修習時,鬱低雅!你將走到死亡(死神)領域的彼岸。」
  那時,尊者鬱低雅歡喜、隨喜世尊所說後,從座位起來、向世尊問訊作右繞後,離開。
  那時,住於單獨的、隱離的、不放逸的、熱心的、自我努力的尊者鬱低雅不久就以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾,他證知:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」然後尊者鬱低雅成為眾阿羅漢之一。[SN.47.3]
SN.47.16/(6) Uttiyasuttaṃ
   382. Sāvatthinidānaṃ. Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho āyasmā uttiyo bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti. “Tasmātiha tvaṃ, uttiya, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato ca kho te, uttiya, sīlañca suvisuddhaṃ bhavissati, diṭṭhi ca ujukā, tato tvaṃ, uttiya, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi”.
   “Katame cattāro? Idha tvaṃ, uttiya, kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ, uttiya, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi, tato tvaṃ, uttiya, gamissasi maccudheyyassa pāran”ti.
   Atha kho āyasmā uttiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca panāyasmā uttiyo arahataṃ ahosīti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):