相應部47相應8經/廚師經(念住相應/大篇/修多羅)(莊春江譯)[SA.616]
「
比丘們!猶如愚笨、無能、
不善巧的廚師以極種種的咖哩(湯汁)侍奉國王或國王的大臣:以酸為首的(酸為主的),也以苦為首的,也以辣為首的,也以甜為首的,
也以鹼的,也以無鹼的,也以鹹的,也以不鹹的。
比丘們!那位愚笨、無能、不善巧的廚師他不掌握自己主人的相:『我的主人今天喜歡這種咖哩:
吃這種,或拿很多這種,或稱讚這種;我的主人今天喜歡酸為首的咖哩:吃酸為首的咖哩,或拿很多酸為首的咖哩,或稱讚酸為首的咖哩;我的主人今天喜歡苦為首的咖哩……(中略)我的主人今天喜歡辣為首的咖哩……(中略)我的主人今天喜歡甜為首的咖哩……(中略)我的主人今天喜歡鹼的咖哩……(中略)我的主人今天喜歡不鹼的咖哩……(中略)我的主人今天喜歡鹹的咖哩……(中略)我的主人今天喜歡不鹹的咖哩:吃不鹹的咖哩,或拿很多不鹹的咖哩,或稱讚不鹹的咖哩。』
比丘們!那位愚笨、無能、不善巧的廚師他既不是衣服的利得者,也非工資的利得者,也非諸贈與的利得者,那是什麼原因呢?比丘們!因為,像這樣,那位愚笨、無能、不善巧的廚師不掌握自己主人的相。同樣的,比丘們!這裡,某一類愚笨、無能、不善巧的比丘住於
在身上隨看著身:熱心的、正知的、有念的,調伏世間中的
貪婪、憂後,當他住於在身上隨看著身時,心不入定,諸
隨雜染不被捨斷,他不掌握那個相;住於在諸受上隨看著受……(中略)住於在心上隨看著心……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,當他住於在諸法上隨看著法時,心不入定,諸隨雜染不被捨斷,他不掌握那個相。
比丘們!那位愚笨、無能、不善巧的比丘他既不是當生
安樂住的利得者,也非念、正知的利得者,那是什麼原因呢?比丘們!因為,像這樣,那位愚笨、無能、不善巧的比丘不
掌握自己心的相。
比丘們!猶如賢智、能幹、善巧的廚師以極種種咖哩侍奉國王或國王的大臣:以酸為首的,也以苦為首的,也以辣為首的,也以甜為首的,也以鹼的,也以無鹼的,也以鹹的,也以不鹹的。
比丘們!那位賢智、能幹、善巧的廚師他掌握自己主人的相:『我的主人今天喜歡這種咖哩:吃這種,或拿很多這種,或稱讚這種;我的主人今天喜歡酸為首的咖哩:吃酸為首的咖哩,或拿很多酸為首的咖哩,或稱讚酸為首的咖哩;我的主人今天喜歡苦為首的咖哩……(中略)我的主人今天喜歡辣為首的咖哩……(中略)我的主人今天喜歡甜為首的咖哩……(中略)我的主人今天喜歡鹼的咖哩……(中略)我的主人今天喜歡不鹼的咖哩……(中略)我的主人今天喜歡鹹的咖哩……(中略)我的主人今天喜歡不鹹的咖哩:吃不鹹的咖哩,或拿很多不鹹的咖哩,或稱讚不鹹的咖哩。』
比丘們!那位賢智、能幹、善巧的廚師他既是衣服的利得者,也是工資的利得者,也是諸贈與的利得者,那是什麼原因呢?比丘們!因為那樣賢智、能幹、善巧的廚師掌握自己主人的相。同樣的,比丘們!這裡,某一類賢智、能幹、善巧的比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,當他住於在身上隨看著身時,心入定,諸隨雜染被捨斷,他掌握那個相;住於在諸受上隨看著受……(中略)住於在心上隨看著心……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,當他住於在諸法上隨看著法時,心入定,諸隨雜染被捨斷,他掌握那個相。
比丘們!那位賢智、能幹、善巧的比丘他既是當生安樂住的利得者,也是念、正知的利得者,那是什麼原因呢?比丘們!因為,像這樣,那位賢智、能幹、善巧的比丘掌握自己心的相。」
SN.47.8/(8) Sūdasuttaṃ
374. “Seyyathāpi, bhikkhave, bālo abyatto akusalo sūdo rājānaṃ vā rājamahāmattaṃ vā nānaccayehi sūpehi paccupaṭṭhito assa– ambilaggehipi, tittakaggehipi, kaṭukaggehipi, madhuraggehipi, khārikehipi, akhārikehipi, loṇikehipi, aloṇikehipi.
“Sa kho so, bhikkhave, bālo abyatto akusalo sūdo sakassa bhattu nimittaṃ na uggaṇhāti– ‘idaṃ vā me ajja bhattu sūpeyyaṃ ruccati, imassa vā abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati. Ambilaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati ambilaggassa vā abhiharati, ambilaggassa vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati. Tittakaggaṃ vā me ajja… kaṭukaggaṃ vā me ajja… madhuraggaṃ vā me ajja… khārikaṃ vā me ajja… akhārikaṃ vā me ajja… loṇikaṃ vā me ajja… aloṇikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṃ gaṇhāti, aloṇikassa vā vaṇṇaṃ bhāsatī’”ti.
“Sa kho so, bhikkhave, bālo abyatto akusalo sūdo na ceva lābhī hoti acchādanassa, na lābhī vetanassa, na lābhī abhihārānaṃ. Taṃ kissa hetu? Tathā hi so, bhikkhave, bālo abyatto akusalo sūdo sakassa bhattu nimittaṃ na uggaṇhāti. Evameva kho, bhikkhave, idhekacco bālo abyatto akusalo bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato cittaṃ na samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Vedanāsu vedanānupassī viharati …pe… citte cittānupassī viharati …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato cittaṃ na samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti.
“Sa kho so, bhikkhave, bālo abyatto akusalo bhikkhu na ceva lābhī hoti diṭṭheva dhamme sukhavihārānaṃ, na lābhī satisampajaññassa Taṃ kissa hetu? Tathā hi so, bhikkhave, bālo abyatto akusalo bhikkhu sakassa cittassa nimittaṃ na uggaṇhāti.
“Seyyathāpi, bhikkhave, paṇḍito byatto kusalo sūdo rājānaṃ vā rājamahāmattaṃ vā nānaccayehi sūpehi paccupaṭṭhito assa– ambilaggehipi, tittakaggehipi, kaṭukaggehipi, madhuraggehipi, khārikehipi, akhārikehipi, loṇikehipi, aloṇikehipi.
“Sa kho so, bhikkhave, paṇḍito byatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti– ‘idaṃ vā me ajja bhattu sūpeyyaṃ ruccati, imassa vā abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati. Ambilaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati ambilaggassa vā abhiharati, ambilaggassa vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati. Tittakaggaṃ vā me ajja… kaṭukaggaṃ vā me ajja… madhuraggaṃ vā me ajja… khārikaṃ vā me ajja… akhārikaṃ vā me ajja… loṇikaṃ vā me ajja… aloṇikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṃ gaṇhāti, aloṇikassa vā vaṇṇaṃ bhāsatī’”ti.
“Sa kho so, bhikkhave, paṇḍito byatto kusalo sūdo lābhī ceva hoti acchādanassa, lābhī vetanassa, lābhī abhihārānaṃ. Taṃ kissa hetu? Tathā hi so, bhikkhave, paṇḍito byatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti. Evameva kho, bhikkhave, idhekacco paṇḍito byatto kusalo bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti So taṃ nimittaṃ uggaṇhāti. Vedanāsu vedanānupassī viharati …pe… citte cittānupassī viharati …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti. So taṃ nimittaṃ uggaṇhāti.
“Sa kho so, bhikkhave, paṇḍito byatto kusalo bhikkhu lābhī ceva hoti diṭṭheva dhamme sukhavihārānaṃ, lābhī hoti satisampajaññassa. Taṃ kissa hetu? Tathā hi so, bhikkhave, paṇḍito byatto kusalo bhikkhu sakassa cittassa nimittaṃ uggaṇhātī”ti. Aṭṭhamaṃ.