經號:   
   (SN.47.6 更新)
相應部47相應6經/鷹經(念住相應/大篇/修多羅)(莊春江譯)[SA.617]
  「比丘們!從前,鷹突然俯衝捉住鵪鶉鳥。比丘們!那時,當鵪鶉鳥被鷹帶走時,這麼悲泣:『我們就是不幸運,我們少福德:凡我們走在非行境、他人的領域。如果現在我們走在行境、自己父親的領域,這隻鷹是不足以對我的,即:在戰鬥上。』『鵪鶉!那麼,什麼是你的行境、自己父親的領域呢?』『即:犁耕作過的土塊處。』
  比丘們!那時,在自己力量下不傲慢的、在自己力量下不同意的鷹釋放鵪鶉鳥:『鵪鶉!你走!即使到那裡後,你也將不脫離我。』比丘們!那時,鵪鶉鳥到犁耕作過的土塊處、登上大土塊後,站立說著:『現在對我來啊!鷹!現在對我來啊!鷹!』比丘們!那時,在自己力量下不傲慢的、在自己力量下不同意的鷹縮緊兩翼後,突然對鵪鶉鳥俯衝。比丘們!當鵪鶉鳥知道:『這隻鷹已很接近我。』時,就進入那個土塊的內側。比丘們!那時,鷹就在那裡撞擊胸部。比丘們!那確實是這樣:凡走在非行境、他人的領域者。
  比丘們!因此,在這裡,你們不要走在非行境、他人的領域。比丘們!在非行境、他人的領域行走者,魔將得到機會,魔將得到對象。比丘們!而什麼是比丘的非行境、他人的領域呢?即:五種欲,哪五個?能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,能被耳識知的……(中略)諸聲音,能被鼻識知的……(中略)諸氣味,能被舌識知的……(中略)諸味道,能被身識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸所觸。比丘們!這是比丘的非行境、他人的領域。
  比丘們!你們要走在行境、自己父親的領域。比丘們!在行境、自己父親的領域行走者,魔將不得到機會,魔將不得到對象。比丘們!而什麼是比丘的行境、自己父親的領域呢?即:四念住,哪四個?比丘們!這裡,比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!這是比丘的行境、自己父親的領域。」
SN.47.6/(6) Sakuṇagghisuttaṃ
   372. “Bhūtapubbaṃ, bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho, bhikkhave, lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevasi– ‘mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye. Sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāyaṃ, sakuṇagghi, alaṃ abhavissa, yadidaṃ– yuddhāyā’ti. ‘Ko pana te, lāpa, gocaro sako pettiko visayo’ti? ‘Yadidaṃ– naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānan’”ti. “Atha kho, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā lāpaṃ sakuṇaṃ pamuñci– ‘gaccha kho tvaṃ, lāpa, tatrapi me gantvā na mokkhasī’”ti.
   “Atha kho, bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhiruhitvā sakuṇagghiṃ vadamāno aṭṭhāsi– ‘ehi kho dāni me, sakuṇagghi, ehi kho dāni me, sakuṇagghī’ti. Atha kho sā, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā ubho pakkhe sannayha lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho, bhikkhave, aññāsi lāpo sakuṇo ‘bahu-āgato kho myāyaṃ sakuṇagghī’ti, atha tasseva leḍḍussa antaraṃ paccupādi. Atha kho, bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi. Evañhi taṃ, bhikkhave, hoti yo agocare carati paravisaye.
   “Tasmātiha, bhikkhave, mā agocare carittha paravisaye. Agocare, bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo? Yadidaṃ– pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā– ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo.
   “Gocare, bhikkhave, caratha sake pettike visaye. Gocare, bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ– cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ– ayaṃ, bhikkhave, bhikkhuno gocaro sako pettiko visayo”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):