經號:   
   (SN.47.3 更新)
相應部47相應3經/比丘經(念住相應/大篇/修多羅)(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,某位比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那位比丘對世尊說這個:
  「大德!請世尊為我簡要地教導法,凡我聽聞世尊的法後,會住於單獨的、隱離的、不放逸的、熱心的、自我努力的,那就好了!」
  「可是,這裡,一些無用的男子只這樣請求我,在法被說時,他們只想我應該被跟隨。」
  「大德!請世尊為我簡要地教導法,請善逝簡要地教導法,也許我會了知世尊所說的義理,也許我會成為世尊所說的繼承人。」  「比丘!因此,在這裡,你要就在最初的諸善法上淨化。而什麼是最初的諸善法呢?善清淨的戒與正直的見。
  比丘!當如果你有善清淨的戒與正直的見,比丘!之後,依止戒、在戒上住立後,你應該以三種修習四念住,哪四個?
  比丘!這裡,你要在自身內的身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;或在外部的身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;或在內外的身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
  在自身內的諸受上……(中略)或在自身外的諸受上……(中略)或在自身內外諸受上隨看受地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
  在自身內的心上……(中略)或在自身外的心上……(中略)或在自身內外心上隨看心地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
  在自身內的諸法上……(中略)或在自身外的諸法上……(中略)或在自身內外諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
  比丘!當依止戒、在戒上住立後,如果你以三種這樣修習這四念住時,比丘!之後,對你,不論日或夜到來,在善法上僅增長能被預期,非減損。」
  那時,那位比丘歡喜、隨喜世尊所說後,從座位起來、向世尊問訊、作右繞後,離開。
  那時,住於單獨的、隱離的、不放逸的、熱心的、自我努力的那位比丘不久就以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾,他證知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」然後那位比丘成為眾阿羅漢之一。[SN.47.16]
SN.47.3/(3) Bhikkhusuttaṃ
   369. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti. “Evameva panidhekacce moghapurisā mañceva ajjhesanti, dhamme ca bhāsite mameva anubandhitabbaṃ maññantī”ti. “Desetu me, bhante, bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ. Appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ jāneyyaṃ, appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assan”ti. “Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te, bhikkhu, sīlañca suvisuddhaṃ bhavissati diṭṭhi ca ujukā, tato tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhāveyyāsi.
   Katame cattāro? Idha tvaṃ, bhikkhu, ajjhattaṃ vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; bahiddhā vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; ajjhattabahiddhā vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vā vedanāsu …pe… bahiddhā vā vedanāsu …pe… ajjhattabahiddhā vā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vā citte …pe… bahiddhā vā citte …pe… ajjhattabahiddhā vā citte cittānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vā dhammesu …pe… bahiddhā vā dhammesu …pe… ajjhattabahiddhā vā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ, bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī”ti.
   Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ.
漢巴經文比對(莊春江作):