經號:   
   (SN.46.55 更新)
相應部46相應55經/傷歌邏經(覺支相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  那時,傷歌邏婆羅門去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的傷歌邏婆羅門對世尊說這個:
   「喬達摩尊師!什麼因、什麼,以那個,有時,長時間誦讀的經文也不在心中出現,更何況沒誦讀的?喬達摩尊師!什麼因、什麼緣,以那個,有時,長時間沒誦讀的經文也在心中出現,更何況誦讀的?」
  「婆羅門!凡在以被欲貪纏縛的、以被欲貪征服的心而住時,而不如實知道已生起欲貪的出離,那時,不如實知見(如實不知不見)自己的利益;那時,也不如實知見他人的利益;那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  婆羅門!猶如水鉢被胭脂或薑黃或蓼藍或紫檀[等染料]參雜,在那裡,當有眼的男子觀察自己的面相時,不如實知見。同樣的,婆羅門!凡在以被欲貪纏縛的、以被欲貪征服的心而住時,而不如實知道已生起欲貪的出離,那時,不如實知見自己的利益……(中略)那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  再者,婆羅門!凡在以被惡意纏縛的、以被惡意征服的心而住時,而不如實知道已生起惡意的出離,那時,不如實知見自己的利益……(中略)那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  婆羅門!猶如水鉢被火加熱、被沸騰、成為滿溢的,在那裡,當有眼的男子觀察自己的面相時,不如實知見。同樣的,婆羅門!凡在以被惡意纏縛的、以被惡意征服的心而住時,而不如實知道已生起惡意的出離,那時,不如實知見自己的利益……(中略)那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  再者,婆羅門!凡在以被惛沈睡眠纏縛的、以被惛沈睡眠征服的心而住時,而不如實知道已生起惛沈睡眠的出離,那時,不如實知見自己的利益……(中略)那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  婆羅門!猶如水鉢被苔蘚水藻覆蓋,在那裡,當有眼的男子觀察自己的面相時,不如實知見。同樣的,婆羅門!凡在以被惛沈睡眠纏縛的、以被惛沈睡眠征服的心而住時,而不如實知道已生起惛沈睡眠的出離,那時,不如實知見自己的利益……(中略)那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  再者,婆羅門!凡在以被掉舉後悔纏縛的、以被掉舉後悔征服的心而住時,而不如實知道已生起掉舉後悔的出離,那時,不如實知見自己的利益……(中略)那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  婆羅門!猶如水鉢被風吹動、被搖動、被旋轉、被生起波,在那裡,當有眼的男子觀察自己的面相時,不如實知見。同樣的,婆羅門!凡在以被掉舉後悔纏縛的、以被掉舉後悔征服的心而住時,而不如實知道已生起掉舉後悔的出離,那時,不如實知見自己的利益……(中略)那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  再者,婆羅門!凡在以被疑惑纏縛的、以被疑惑征服的心而住時,而不如實知道已生起疑惑的出離,那時,不如實知見自己的利益……(中略)那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  婆羅門!猶如水鉢是混濁的、擾動的、變成泥沼的、放置在黑暗處的,在那裡,當有眼的男子觀察自己的面相時,不如實知見。同樣的,婆羅門!凡在以被疑惑纏縛的、以被疑惑征服的心而住時,而不如實知道已生起疑惑的出離,那時,不如實知見自己的利益;那時,也不如實知見他人的利益;那時,也不如實知見兩者的利益,長時間誦讀的經文也不在心中出現,更不用說沒誦讀的。
  婆羅門!這是因、這是緣,以那個,有時,長時間誦讀的經文不在心中出現,更不用說沒誦讀的。
  婆羅門!凡在以不被欲貪纏縛的、以不被欲貪征服的心而住時,而如實知道已生起欲貪的出離,那時,如實知見自己的利益;那時,也如實知見他人的利益;那時,也如實知見兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
  婆羅門!猶如水鉢不被胭脂或薑黃或蓼藍或紫檀參雜,在那裡,當有眼的男子觀察自己的面相時,如實知見。同樣的,婆羅門!凡在以不被欲貪纏縛的、以不被欲貪征服的心而住時,而如實知道已生起欲貪的出離……(中略)。
  再者,婆羅門!凡在以不被惡意纏縛的、以不被惡意征服的心而住時,而如實知道已生起惡意的出離,那時,如實知見自己的利益……(中略)他人的利益……兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
    婆羅門!猶如水鉢沒被火加熱、沒被沸騰、沒成為滿溢的,在那裡,當有眼的男子觀察自己的面相時,如實知見。同樣的,婆羅門!凡在以不被惡意纏縛的、以不被惡意征服的心而住時,而如實知道已生起惡意的出離,那時,如實知見自己的利益……(中略)他人的利益……兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
  再者,婆羅門!凡在以不被惛沈睡眠纏縛的、以不被惛沈睡眠征服的心而住時,而如實知道已生起惛沈睡眠的出離,那時,如實知見自己的利益……(中略)他人的利益……兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
  婆羅門!猶如水鉢沒被苔蘚水藻覆蓋,在那裡,當有眼的男子觀察自己的面相時,如實知見。同樣的,婆羅門!凡在以不被惛沈睡眠纏縛的、以不被惛沈睡眠征服的心而住時,而如實知道已生起惛沈睡眠的出離,那時,如實知見自己的利益……(中略)他人的利益……兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
  再者,婆羅門!凡在以不被掉舉後悔纏縛的、以不被掉舉後悔征服的心而住時,而如實知道已生起掉舉後悔的出離,那時,如實知見自己的利益……(中略)他人的利益……兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
  婆羅門!猶如水鉢沒被風吹動、沒被搖動、沒被旋轉、沒被生起波,在那裡,當有眼的男子觀察自己的面相時,如實知見。同樣的,婆羅門!凡在以不被掉舉後悔纏縛的、以不被掉舉後悔征服的心而住時,而如實知道已生起掉舉後悔的出離,那時,如實知見自己的利益……(中略)他人的利益……兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
  再者,婆羅門!凡在以不被疑惑纏縛的、以不被疑惑征服的心而住時,而如實知道已生起疑惑的出離,那時,如實知見自己的利益;那時,也如實知見他人的利益;那時,也如實知見兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
  婆羅門!猶如水鉢是清澈的、明淨的、不混濁的、放置在光明處的,在那裡,當有眼的男子觀察自己的面相時,如實知見。同樣的,婆羅門!凡在以不被疑惑纏縛的、以不被疑惑征服的心而住時,而如實知道已生起疑惑的出離,那時,如實知見自己的利益;那時,也如實知見他人的利益;那時,也如實知見兩者的利益,長時間沒誦讀的經文也在心中出現,更不用說誦讀的。
  婆羅門!這是因、這是緣,以那個,有時,長時間沒誦讀的經文在心中出現,更不用說誦讀的。
  婆羅門!有這七覺支是非障礙的、非蓋的、心的非隨雜染的,已修習、已多作,轉起明解脫果的作證,哪七個?婆羅門!念覺支是非障礙的、非蓋的、心的非隨雜染的,已修習、已多作,轉起明解脫果的作證……(中略)婆羅門!平靜覺支是非障礙的、非蓋的、心的非隨雜染的,已修習、已多作,轉起明解脫果的作證。婆羅門!這些七覺支是非障礙的、非蓋的、心的非隨雜染的,已修習、已多作,轉起明解脫果的作證。」
  在這麼說時,傷歌邏婆羅門對世尊說這個:
  「太偉大了,喬達摩尊師!……(中略)請喬達摩尊師記得我為優婆塞,從今天起已終生歸依。」[AN.5.193]
SN.46.55/(5) Saṅgāravasuttaṃ
   236. Sāvatthinidānaṃ Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca–
   “Ko nu kho, bho gotama, hetu, ko paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana, bho gotama, hetu, ko paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā”ti?
   “Yasmiṃ kho, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi …pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Puna caparaṃ, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi …pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Seyyathāpi, brāhmaṇa, udapatto agginā santatto pakkuthito usmudakajāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye …pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Puna caparaṃ, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi …pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Seyyathāpi, brāhmaṇa, udapatto sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi …pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Puna caparaṃ, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi …pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Seyyathāpi, brāhmaṇa, udapatto vāterito calito bhanto ūmijāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi …pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Puna caparaṃ, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi …pe… ubhayatthampi… dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Seyyathāpi, brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
   “Yasmiñca kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati; dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Seyyathāpi brāhmaṇa, udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti …pe….
   “Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi …pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Seyyathāpi, brāhmaṇa, udapatto na agginā santatto na pakkuthito na usmudakajāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya Evameva kho, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi …pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati na thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi …pe… ubhayatthampi dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Seyyathāpi, brāhmaṇa, udapatto na sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati na thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi …pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na uddhaccakukkucca-pariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi …pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Seyyathāpi, brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi …pe… ubhayatthampi… dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ jānāti passati; ubhayatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati; dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Seyyathāpi brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ jānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ jānāti passati; dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
   “Sattime brāhmaṇa, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho, brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati …pe… upekkhāsambojjhaṅgo kho, brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho, brāhmaṇa, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantī”ti. Evaṃ vutte saṅgāravo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):