經號:   
   (SN.46.35 更新)
相應部46相應35經/不如理作意經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!當不如理作意時,未生起之欲的意欲就生起,且已生起之欲的意欲轉起增大、成滿;未生起的惡意就生起,且已生起的惡意轉起增大、成滿;未生起的惛沈睡眠就生起,且已生起的惛沈睡眠轉起增大、成滿;未生起的掉舉後悔就生起,且已生起的掉舉後悔轉起增大、成滿;未生起的疑就生起,且已生起的疑轉起增大、成滿。」
SN.46.35/(5) Ayonisomanasikārasuttaṃ
   216. “Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati; anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati; anuppannañceva thinamiddhaṃ uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati; anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):