經號:   
   (SN.46.16 更新)
相應部46相應16經/病經第三(覺支相應/大篇/修多羅)(莊春江譯)[SA.727, AA.39.6]
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  當時,世尊是生病者、受苦者、重病者。
  那時,尊者摩訶純陀去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的尊者摩訶純陀說這個:
  「純陀!請你背誦覺支。」
  「大德!這些被世尊正確告知的七覺支修習、已多作,轉起證智、正覺、涅槃,哪七個?大德!被世尊正確告知的念覺支已修習、已多作,轉起證智、正覺、涅槃……(中略)被世尊正確告知的平靜覺支已修習、已多作,轉起證智、正覺、涅槃,大德!這些被世尊正確告知的七覺支已修習、已多作,轉起證智、正覺、涅槃。」
  「純陀!確實是覺支,純陀!確實是覺支。」
  尊者純陀說這個,大師是認可者。
  世尊的病的病因此痊癒,以及世尊的那個病像這樣被捨斷。
SN.46.16/(6) Tatiyagilānasuttaṃ
   197. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahācundaṃ bhagavā etadavoca– “paṭibhantu taṃ, cunda, bojjhaṅgā”ti.
   “Sattime, bhante, bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati …pe… upekkhāsambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho, bhante, satta bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti. “Taggha cunda, bojjhaṅgā; taggha, cunda, bojjhaṅgā”ti.
   Idamavocāyasmā cundo. Samanuñño satthā ahosi. Vuṭṭhahi ca bhagavā tamhā ābādhā. Tathāpahīno ca bhagavato so ābādho ahosīti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):