經號:   
   (SN.46.11 更新)
2.病品
相應部46相應11經/生類經(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如凡任何生類從事四種舉止行為:有時行,有時立,有時坐,有時臥,他們全部依止於土地後,住立於土地後,這樣,從事這四種舉止行為。同樣的,比丘們!比丘依止戒後,住立於戒後,修習七覺支多作七覺支。
  比丘們!而怎樣比丘依止戒後,住立於戒後,修習七覺支、多作七覺支?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支。比丘們!這樣,比丘依止戒後,住立於戒後,修習七覺支、多作七覺支。」
2. Gilānavaggo
SN.46.11/(1) Pāṇasuttaṃ
   192. “Seyyathāpi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti– kālena gamanaṃ, kālena ṭhānaṃ, kālena nisajjaṃ, kālena seyyaṃ, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya evamete cattāro iriyāpathe kappenti; evameva kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti.
   “Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):