經號:   
   (SN.46.10 更新)
相應部46相應10經/已生起經第二(覺支相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這七覺支,已修習、已多作,未生起的不在善逝之律外其它地生起,哪七個?念覺支……(中略)平靜覺支。比丘們!這是七覺支,已修習、已多作,未生起的不在善逝之律外其它地生起。」
  山品第一,其攝頌
  「喜馬拉雅山、身體、戒,衣服、比丘與庫達利亞,
   重閣與優波瓦那,已生起二則在後。」
SN.46.10/(10) Dutiya-uppannasuttaṃ
   191. “Sattime, bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā. Katame satta? Satisambojjhaṅgo …pe… upekkhāsambojjhaṅgo– ime kho, bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā”ti. Dasamaṃ.
   Pabbatavaggo paṭhamo.
   Tassuddānaṃ–
   Himavantaṃ kāyaṃ sīlaṃ, vatthaṃ bhikkhu ca kuṇḍali;
   Kūṭañca upavānañca, uppannā apare duveti.
漢巴經文比對(莊春江作):