經號:   
   (SN.46.4 更新)
相應部46相應4經/衣服經(覺支相應/大篇/修多羅)(莊春江譯)[SA.718]
  有一次尊者舍利弗住在舍衛城祇樹林給孤獨園。
  在那裡,尊者舍利弗召喚比丘們:「比丘學友們!」
  「學友!」那些比丘回答尊者舍利弗。
  尊者舍利弗說這個:
  「學友們!有這七覺支,哪七個?念覺支擇法覺支活力覺支喜覺支寧靜覺支、定覺支、平靜覺支,學友們!這是七覺支。
  學友們!這七覺支中,午前時我希望以哪個覺支住,午前時我以那個覺支住;中午時我希望以哪個覺支住,中午時我以那個覺支住;傍晚時我希望以哪個覺支住,傍晚時我以那個覺支住。
  學友們!如果我心想『念覺支』,我心想『無量的』,我心想『善努力的』,而當它存續時,我知道:『它存續。』即使如果它從我這裡消失,我知道:『它以特定條件從我這裡消失。』……(中略)如果我心想『平靜覺支』,我心想『無量的』,我心想『善努力的』,而當它存續時,我知道:『它存續。』即使如果它從我這裡消失,我知道:『它以特定條件從我這裡消失。』
  學友們!猶如國王或國王的大臣有充滿種種染色衣服的衣箱,不論他希望哪套衣服午前時穿,午前時他就穿那套衣服;不論他希望哪套衣服中午時穿,中午時他就穿那套衣服;不論他希望哪套衣服傍晚時穿,傍晚時他就穿那套衣服。同樣的,學友們!這七覺支中,午前時我希望以哪個覺支住,午前時我以那個覺支住;中午時我希望以哪個覺支住,中午時我以那個覺支住;傍晚時我希望以哪個覺支住,傍晚時我以那個覺支住。
  學友們!如果我心想『念覺支』,我心想『無量的』,我心想『善努力的』,而當它存續時,我知道:『它存續。』即使如果它從我這裡消失,我知道:『它以特定條件從我這裡消失。』……(中略)如果我心想『平靜覺支』,我心想『無量的』,我心想『善努力的』,而當它存續時,我知道:『它存續。』即使如果它從我這裡消失,我知道:『它以特定條件從我這裡消失。』」
SN.46.4/(4) Vatthasuttaṃ
   185. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “āvuso, bhikkhavo”ti! “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–
   “Sattime, āvuso, bojjhaṅgā. Katame satta? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo– ime kho, āvuso, satta bojjhaṅgā. Imesaṃ khvāhaṃ, āvuso, sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; yena yena bojjhaṅgena ākaṅkhāmi majjhanhikaṃ samayaṃ viharituṃ, tena tena bojjhaṅgena majjhanhikaṃ samayaṃ viharāmi; yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṃ ‘tiṭṭhatī’ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi …pe… upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṃ ‘tiṭṭhatī’ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi.
   “Seyyathāpi, āvuso, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikaṃ samayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikaṃ samayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. Evameva khvāhaṃ, āvuso, imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; yena yena bojjhaṅgena ākaṅkhāmi majjhanhikaṃ samayaṃ viharituṃ, tena tena bojjhaṅgena majjhanhikaṃ samayaṃ viharāmi; yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṃ ‘tiṭṭhatī’ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi …pe… upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṃ ‘tiṭṭhatī’ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):