經號:   
   (SN.45.169 更新)
相應部45相應169經/受經(道相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這三種受,哪三個?樂受、苦受、不苦不樂受,比丘們!這是三種受。比丘們!為了這三種受的證智、遍知、遍盡、捨斷……(中略)這八支聖道應該被修習。」
SN.45.169/(9) Vedanāsuttaṃ
   169. “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā kho, bhikkhave, tisso vedanā. Imāsaṃ kho, bhikkhave, tissannaṃ vedanānaṃ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti. Navamaṃ.
漢巴經文比對(莊春江作):