經號:   
   (SN.45.153 更新)
相應部45相應153經/瓶子經(道相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如倒下的瓶子就吐出水,不逆吞回。同樣的,比丘們!修習八支聖道多作八支聖道的比丘就吐出諸惡不善法,不逆吞回。
  比丘們!而怎樣修習八支聖道、多作八支聖道的比丘就吐出諸惡不善法,不逆吞回?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習正見……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習正定。……(中略)比丘們!這樣修習八支聖道、多作八支聖道的比丘就吐惡不善法,不再收回。」
SN.45.153/(5) Kumbhasuttaṃ
   153. “Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ, no paccāvamati; evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme, no paccāvamati. Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme, no paccāvamati? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme, no paccāvamatī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):