經號:   
   (SN.45.121 更新)
相應部45相應121經/傾向大海經第一(道相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如恒河是傾向大海的、斜向大海的、坡斜向大海的。同樣的,比丘們!修習八支聖道多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。
  比丘們!而怎樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的?比丘們!這裡,比丘有不死的立足處、不死的彼岸、不死的完結修習正見……(中略)有不死的立足處、不死的彼岸、不死的完結修習正定。
  比丘們!這樣修習八支聖道、多作八支聖道的比丘是傾向涅槃的、斜向涅槃的、坡斜向涅槃的。」
SN.45.121/(1) Paṭhamasamuddaninnasuttaṃ
   121. “Seyyathāpi, bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā; evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ …pe… sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ. Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):