經號:   
   (SN.45.83 更新)
相應部45相應83經/如理作意具足經(道相應/大篇/修多羅)(莊春江譯)[SA.778]
  「……即:如理作意具足。
  比丘們!如理作意具足比丘的這個能被預期:他必將修習八支聖道,他必將多作八支聖道。
  比丘們!而怎樣如理作意具足的比丘修習八支聖道、多作八支聖道呢?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習正見……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習正定。
  比丘們!如理作意具足的比丘這樣修習八支聖道、多作八支聖道。」
SN.45.83/(7) Yonisomanasikārasampadāsuttaṃ
   83. “Yathayidaṃ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):