經號:   
   (SN.45.76 更新)
相應部45相應76經/如理作意具足經(道相應/大篇/修多羅)(莊春江譯)
  「……即:如理作意具足。
  比丘們!如理作意具足比丘的這個能被預期:他必將修習八支聖道,他必將多作八支聖道。
  比丘們!而怎樣如理作意具足的比丘修習八支聖道、多作八支聖道呢?比丘們!這裡,比丘……修習正見……(中略)有:貪之調伏的完結、瞋之調伏的完結、癡之調伏的完結修習正定。比丘們!如理作意具足的比丘這樣修習八支聖道、多作八支聖道。」
  一法中略品第七,其攝頌
  善友、戒,與意欲、自己具足,
  見與不放逸,如理修習第七。
SN.45.76/(7) Yonisomanasikārasampadāsuttaṃ
   76. “Yadidaṃ– yonisomanasikārasampadā. Yonisomanasikāra-sampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti …pe… sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotī”ti. Sattamaṃ.
   Ekadhammapeyyālavaggo sattamo.
   Tassuddānaṃ–
   Kalyāṇamittaṃ sīlañca, chando ca attasampadā;
   Diṭṭhi ca appamādo ca, yoniso bhavati sattamaṃ.
漢巴經文比對(莊春江作):