經號:   
   (SN.45.49 更新)
6.太陽中略品
相應部45相應49經/善友經(道相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!對太陽的上升,這是先導,這是前兆,即:黎明。同樣的,比丘們!對比丘八支聖道的生起,這是先導,這是前兆,即:善友誼。
  比丘們!有善友比丘的這個能被預期:他必將修習八支聖道,他必將多作八支聖道。
  比丘們!而怎樣有善友的比丘修習八支聖道、多作八支聖道?比丘們!這裡,比丘依止遠離、依止離貪、依止滅、捨棄的成熟修習正見……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習正定。
  比丘們!這樣,有善友的比丘修習八支聖道、多作八支聖道。」
6. Sūriyapeyyālavaggo
SN.45.49/(1) Kalyāṇamittasuttaṃ
   49. Sāvatthinidānaṃ “Sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ– aruṇuggaṃ; evameva kho, bhikkhave bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ– kalyāṇamittatā. Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ– ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañca, bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):