經號:   
   (SN.45.35 更新)
相應部45相應35經/沙門性經第一(道相應/大篇/修多羅)(莊春江譯)[SA.796, SA.799]
  起源於舍衛城。
  「比丘們!我將為你們教導沙門性與沙門果,你們要聽它!
  比丘們!而什麼是沙門性?這八支聖道,即:正見……(中略)正定,比丘們!這被稱為沙門性。
  比丘們!而什麼是沙門果?入流果一來果不還果阿羅漢果,比丘們!這被稱為沙門果。」
SN.45.35/(5) Paṭhamasāmaññasuttaṃ
   35. Sāvatthinidānaṃ “Sāmaññañca vo, bhikkhave, desessāmi, sāmaññaphalāni ca. Taṃ suṇātha. Katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamāni ca, bhikkhave, sāmaññaphalāni? Sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ– imāni vuccanti, bhikkhave, sāmaññaphalānī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):