經號:   
   (SN.45.27 更新)
相應部45相應27經/瓶子經(道相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!猶如無支撐的瓶子是易倒的;有支撐的是不易倒的。同樣的,比丘們!無支撐的心是易倒的(易被反轉的);有支撐的是不易倒的。比丘們!而什麼是心的支撐呢?就是這八支聖道,即:正見……(中略)正定。比丘們!猶如無支撐的瓶子是易倒的;有支撐的是不易倒的。同樣的,比丘們!無支撐的心是易倒的;有支撐的是不易倒的。」
SN.45.27/(7) Kumbhasuttaṃ
   27. Sāvatthinidānaṃ “Seyyathāpi, bhikkhave, kumbho anādhāro suppavattiyo hoti, sādhāro duppavattiyo hoti; evameva kho, bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti, sādhāraṃ duppavattiyaṃ hoti. Ko ca, bhikkhave, cittassa ādhāro? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ cittassa ādhāro. Seyyathāpi, bhikkhave, kumbho anādhāro suppavattiyo hoti, sādhāro duppavattiyo hoti; evameva kho, bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti, sādhāraṃ duppavattiyaṃ hotī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):