經號:   
   (SN.45.7 更新)
相應部45相應7經/某位比丘經第二(道相應/大篇/修多羅)(莊春江譯)[SA.753]
  起源於舍衛城。
  那時,某位比丘去見世尊……(中略)在一旁坐下的那位比丘對世尊說這個:
  「大德!被稱為『貪的調伏、瞋的調伏、癡的調伏』,大德!『貪的調伏、瞋的調伏、癡的調伏』,這是什麼的同義語呢?」
  「比丘!『貪的調伏、瞋的調伏、癡的調伏』,這是涅槃界的同義語,以那個被稱為諸漏的滅盡。」
  在這麼說時,那位比丘對世尊說這個:
  「大德!被稱為『不死、不死』,大德!什麼是不死?什麼是導向不死之道呢?」
  「比丘!凡貪的滅盡、瞋的滅盡、癡的滅盡者,這被稱為不死,這八支聖道就是導向不死之道,即:正見……(中略)正定。」
SN.45.7/(7) Dutiya-aññatarabhikkhusuttaṃ
   7. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca–
   “‘Rāgavinayo dosavinayo mohavinayo’ti, bhante, vuccati. Kissa nu kho etaṃ, bhante, adhivacanaṃ– ‘rāgavinayo dosavinayo mohavinayo’”ti? “Nibbānadhātuyā kho etaṃ, bhikkhu, adhivacanaṃ – ‘rāgavinayo dosavinayo mohavinayo’ti. Āsavānaṃ khayo tena vuccatī”ti.
   Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca– “‘amataṃ, amatan’ti, bhante, vuccati. Katamaṃ nu kho, bhante, amataṃ, katamo amatagāmimaggo”ti? “Yo kho, bhikkhu, rāgakkhayo dosakkhayo mohakkhayo– idaṃ vuccati amataṃ. Ayameva ariyo aṭṭhaṅgiko maggo amatagāmimaggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):