經號:   
   (SN.45.1 更新)
對那位世尊、阿羅漢、遍正覺者禮敬
相應部
(5)大篇
45.(1)道相應
1.無明品
相應部45相應1經/無明經(道相應/大篇/修多羅)(莊春江譯)[SA.749]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!對諸不善法的等至無明是先導,無慚、無愧隨後。
  比丘們!對進入無明的無智者,邪見發生;對邪見者,邪志發生;對邪志者,邪語發生;對邪語者,邪業發生;對邪業者,邪命發生;對邪命者,邪精進發生;對邪精進者,邪念發生;對邪念者,邪定發生[;對邪定者,邪智發生;對邪智者,邪解脫發生]。
  比丘們!而對諸善法的等至,明是先導,慚、愧隨後。比丘們!對進入明的智者,正見發生;對正見者,正志發生;對正志者,正語發生;對正語者,正業發生;對正業者,正命發生;對正命者,正精進發生;對正精進者,正念發生;對正念者,正定發生[;對正定者,正智發生;對正智者,正解脫發生-AN.10.105]。」
Namo tassa bhagavato arahato sammāsambuddhassa.
Saṃyuttanikāyo
(5) Mahāvaggo
45.(1) Maggasaṃyuttaṃ
1. Avijjāvaggo
SN.45.1/(1) Avijjāsuttaṃ
   1. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā, anvadeva ahirikaṃ anottappaṃ Avijjāgatassa, bhikkhave, aviddasuno micchādiṭṭhi pahoti; micchādiṭṭhissa micchāsaṅkappo pahoti; micchāsaṅkappassa micchāvācā pahoti; micchāvācassa micchākammanto pahoti; micchākammantassa micchā-ājīvo pahoti; micchā-ājīvassa micchāvāyāmo pahoti; micchāvāyāmassa micchāsati pahoti; micchāsatissa micchāsamādhi pahoti.
   “Vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā, anvadeva hirottappaṃ. Vijjāgatassa, bhikkhave viddasuno sammādiṭṭhi pahoti; sammādiṭṭhissa sammāsaṅkappo pahoti; sammāsaṅkappassa sammāvācā pahoti; sammāvācassa sammākammanto pahoti; sammākammantassa sammā-ājīvo pahoti; sammā-ājīvassa sammāvāyāmo pahoti; sammāvāyāmassa sammāsati pahoti; sammāsatissa sammāsamādhi pahotī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):