相應部44相應11經/沙比雅迦旃延經(無記相應/處篇/如來記說)(莊春江譯)[SA.959]
有一次,
尊者沙比雅迦旃延住在那低葛的磚屋中。
那時,
遊行者婆蹉氏去見尊者沙比雅迦旃延。抵達後,與尊者沙比雅迦旃延一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的遊行者婆蹉氏對尊者沙比雅迦旃延說這個:
「迦旃延尊師!怎麼樣,死後如來存在嗎?」
「婆蹉!這不被世尊
記說:『死後如來存在。』」
「迦旃延尊師!那麼,死後如來不存在嗎?」
「婆蹉!這也不被世尊記說:『死後如來不存在。』」
「迦旃延尊師!怎麼樣,
死後如來存在且不存在嗎?」
「婆蹉!這不被世尊記說:『死後如來存在且不存在。』」
「迦旃延尊師!那麼,死後如來既非存在也非不存在嗎?」
「婆蹉!這也不被世尊記說:『死後如來既非存在也非不存在。』」
「迦旃延尊師!當被像這樣問:『怎麼樣?迦旃延尊師!死後如來存在嗎?』你說:『婆蹉!這不被世尊記說:「死後如來存在。」』當被像這樣問:『迦旃延尊師!那麼,死後如來不存在嗎?』你說:『婆蹉!這也不被世尊記說:「死後如來不存在。」』當被像這樣問:『怎麼樣?迦旃延尊師!死後如來存在且不存在嗎?』你說:『婆蹉!這不被世尊記說:「死後如來存在且不存在。」』當被像這樣問:『迦旃延尊師!那麼,死後如來既非存在也非不存在嗎?』你說:『婆蹉!這也不被世尊記說:「死後如來既非存在也非不存在。」』迦旃延尊師!什麼因、什麼
緣,以那個這不被
沙門喬達摩記說?」
「婆蹉!對
安立『有色者』或『無色者』,或『有想者』或『無想者』或『非想非非想者』的所有因與所有緣,如果那因與緣全部完全地、每一方面完全地、無殘餘地被滅,安立者如何安立他為『有色者』或『無色者』,或『有想者』或『無想者』或『非想非非想者』呢?」
「迦旃延尊師!你是出家多久者呢?」
「
道友!不久,三年。」
「道友!凡雖是僅以這麼久,他就能有這麼多,更不用說超過這樣者了!」
無記相應完成,其
攝頌:
「讖摩長老尼、阿奴羅度,『舍利弗』、拘絺羅,
目揵連與婆蹉,論議堂、阿難,
沙比雅第十一。」
六處篇第四,其攝頌:
「六處、受,婦女、閻浮車,
沙門達葛、目揵連,質多、聚落主、{有}[無?]為,『無記』十種。」
六處篇相應經典終了。
SN.44.11. Sabhiyakaccānasuttaṃ
420. Ekaṃ samayaṃ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe. Atha kho vacchagotto paribbājako yenāyasmā sabhiyo kaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā sabhiyena kaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ sabhiyaṃ kaccānaṃ etadavoca– “kiṃ nu kho bho, kaccāna, hoti tathāgato paraṃ maraṇā”ti? “Abyākataṃ kho etaṃ, vaccha, bhagavatā– ‘hoti tathāgato paraṃ maraṇā’”ti. “Kiṃ pana, bho kaccāna, na hoti tathāgato paraṃ maraṇā”ti? “Etampi kho, vaccha, abyākataṃ bhagavatā– ‘na hoti tathāgato paraṃ maraṇā’”ti.
“Kiṃ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti? “Abyākataṃ kho etaṃ, vaccha, bhagavatā– ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’”ti. “Kiṃ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṃ maraṇā”ti? “Etampi kho, vaccha, abyākataṃ bhagavatā– ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.
“‘Kiṃ nu kho, bho kaccāna, hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno– ‘abyākataṃ kho etaṃ, vaccha, bhagavatā– hoti tathāgato paraṃ maraṇā’ti vadesi ‘Kiṃ pana, bho kaccāna, na hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno– ‘abyākataṃ kho etaṃ, vaccha, bhagavatā– na hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Kiṃ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno– ‘abyākataṃ kho etaṃ, vaccha bhagavatā– hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Kiṃ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno– ‘etampi kho, vaccha, abyākataṃ bhagavatā– neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. Ko nu kho, bho kaccāna, hetu, ko paccayo, yenetaṃ abyākataṃ samaṇena gotamenā”ti? “Yo ca, vaccha, hetu, yo ca paccayo paññāpanāya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya. Kena naṃ paññāpayamāno paññāpeyya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā”ti. “Kīvaciraṃ pabbajitosi, bho kaccānā”ti? “Naciraṃ, āvuso, tīṇi vassānī”ti. “Yassapa’ssa, āvuso, etamettakena ettakameva taṃpa’ssa bahu, ko pana vādo evaṃ abhikkante”ti! Ekādasamaṃ.
Abyākatasaṃyuttaṃ samattaṃ.
Tassuddānaṃ–
Khemātherī anurādho, sāriputtoti koṭṭhiko;
Moggallāno ca vaccho ca, kutūhalasālānando.
Sabhiyo ekādasamanti.
Saḷāyatanavaggo catuttho.
Tassuddānaṃ–
Saḷāyatanavedanā, mātugāmo jambukhādako;
Sāmaṇḍako moggallāno, citto gāmaṇi saṅkhataṃ.
Abyākatanti dasadhāti.
Saḷāyatanavaggasaṃyuttapāḷi niṭṭhitā.