經號:   
   (SN.44.3 更新)
相應部44相應3經/舍利弗與拘絺羅經第一(無記相應/處篇/如來記說)(莊春江譯)
  有一次尊者舍利弗與尊者摩訶拘絺羅,住在波羅奈仙人墜落處的鹿林。
  那時,尊者摩訶拘絺羅傍晚時,從獨坐出來,去見尊者舍利弗。抵達後,與尊者舍利弗一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者摩訶拘絺羅對尊者舍利弗說這個:
  「舍利弗學友!怎麼樣,死後如來存在嗎?」
  「學友!這不被世尊記說:『死後如來存在。』」
  「學友!那麼,死後如來不存在嗎?」
  「學友!這也不被世尊記說:『死後如來不存在。』」
  「學友!怎麼樣,死後如來存在且不存在嗎?」
  「學友!這不被世尊記說:『死後如來存在且不存在。』」
  「學友!那麼,死後如來既非存在也非不存在嗎?」
  「學友!這也不被世尊記說:『死後如來既非存在也非不存在。』」
  「學友!當被像這樣問:『怎麼樣?學友!死後如來存在嗎?』你說:『學友!這不被世尊記說:「死後如來存在。」』……(中略)當被像這樣問:『學友!那麼,死後如來既非存在也非不存在嗎?』你說:『學友!這也不被世尊記說:「死後如來既非存在也非不存在。」』學友!什麼因、什麼,以那個這不被世尊記說?」
  「學友!『死後如來存在。』這是色之類的;『死後如來不存在。』這是色之類的;『死後如來存在且不存在。』這是色之類的;『死後如來既非存在也非不存在。』這是色之類的。學友!『死後如來存在。』這是受之類的;『死後如來不存在。』這是受之類的;『死後如來存在且不存在。』這是受之類的;『死後如來既非存在也非不存在。』這是受之類的。學友!『死後如來存在。』這是想之類的;『死後如來不存在。』這是想之類的;『死後如來存在且不存在。』這是想之類的;『死後如來既非存在也非不存在。』這是想之類的。學友!『死後如來存在。』這是行之類的;『死後如來不存在。』這是行之類的;『死後如來存在且不存在。』這是行之類的;『死後如來既非存在也非不存在。』這是行之類的。學友!『死後如來存在。』這是識之類的;『死後如來不存在。』這是識之類的;『死後如來存在且不存在。』這是識之類的;『死後如來既非存在也非不存在。』這是識之類的。學友!這是因、這是緣,以那個這不被世尊記說。」
SN.44.3. Paṭhamasāriputtakoṭṭhikasuttaṃ
   412. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca–
   “Kiṃ nu kho, āvuso sāriputta, hoti tathāgato paraṃ maraṇā”ti? “Abyākataṃ kho etaṃ, āvuso, bhagavatā– ‘hoti tathāgato paraṃ maraṇā’”ti. “Kiṃ panāvuso, na hoti tathāgato paraṃ maraṇā”ti? “Etampi kho, āvuso, abyākataṃ bhagavatā– ‘na hoti tathāgato paraṃ maraṇā’”ti. “Kiṃ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti? “Abyākataṃ kho etaṃ, āvuso, bhagavatā– ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’”ti. “Kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā”ti? “Etampi kho, āvuso, abyākataṃ bhagavatā– ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti.
   “‘Kiṃ nu kho, āvuso, hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno, ‘abyākataṃ kho etaṃ, āvuso, bhagavatā– hoti tathāgato paraṃ maraṇā’ti vadesi …pe… ‘kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno– ‘etampi kho, āvuso, abyākataṃ bhagavatā– neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. Ko nu kho, āvuso, hetu, ko paccayo yenetaṃ abyākataṃ bhagavatā”ti?
   “Hoti tathāgato paraṃ maraṇāti kho, āvuso, rūpagatametaṃ. Na hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, vedanāgatametaṃ. Na hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, saññāgatametaṃ. Na hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, saṅkhāragatametaṃ Na hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, viññāṇagatametaṃ. Na hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Ayaṃ kho, āvuso, hetu ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「這是色之類的」(rūpagatametaṃ),菩提比丘長老英譯為「這是一種色的涉入」(this is an involvement with form)。《顯揚真義》以「這僅是色(rūpamattametaṃ),在這裡,離開色沒有任何其他眾生可得(rūpato añño koci satto nāma na upalabbhati),但,當有色時,這僅是名字」解說,註疏說,這裡「僅」之語說區別之意(visesanivattiattho),什麼是那個區別呢?凡被外面定見的(bāhiraparikappito),這裡被稱為「如來」的真我(attā)。