相應部44相應2經/阿奴羅度經(無記相應/處篇/如來記說)(莊春江譯)
有一次,
世尊住在毘舍離大林
重閣講堂。
當時,
尊者阿奴羅度住在離世尊不遠處的
林野小屋中。
那時,眾多其他外道
遊行者去見尊者阿奴羅度。抵達後,與尊者阿奴羅度一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的那些其他外道遊行者對尊者阿奴羅度說這個:
「阿奴羅度
道友!當
安立那位最高的人、無上的人、已證得無上成就的
如來時,在這四個地方安立:『死後如來存在』,或『死後如來不存在』,或『
死後如來存在且不存在』,或『死後如來既非存在也非不存在』。」
[在這麼說時,尊者阿奴羅度對那些其他外道遊行者說這個:]
「道友!當安立那位最高的人、無上的人、已證得無上成就的如來時,
從除了這四個地方外安立:『死後如來存在』,或『死後如來不存在』,或『死後如來存在且不存在』,或『死後如來既非存在也非不存在』。」
在這麼說時,那些其他外道遊行者們對尊者阿奴羅度說這個:
「這位必將是出家不久的新
比丘,又或他是愚笨的、無能的
上座。」
那時,其他外道遊行者們以「新的、愚笨的」之語貶抑尊者阿奴羅度後,從座位起來後離開。
那時,在[那些]其他外道遊行者離開不久,尊者阿奴羅度想這個:
「如果那些其他外道遊行者進一步問我,那麼,我怎樣對那些其他外道遊行者回答,才
會是世尊的所說之說者,而且不會以不實的誹謗世尊,以及會
法隨法地回答,而任何如法的種種說不會來到應該被呵責處呢?」
那時,尊者阿奴羅度去見世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的尊者阿奴羅度對世尊說這個:
「
大德!這裡,我住在離世尊不遠處的林野小屋中,大德!那時,眾多其他外道遊行者來見我,抵達後,與我一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的那些其他外道遊行者對我說這個:『阿奴羅度道友!當安立那位最高的人、無上的人、已證得無上成就的如來時,在這四個地方安立:「死後如來存在」……(中略)或「死後如來既非存在也非不存在」。』大德!在這麼說時,我對那些其他外道遊行者說這個:『道友!當安立那位最高的人、無上的人、已證得無上成就的如來時,從除了這四個地方外安立:「死後如來存在」……(中略)或「死後如來既非存在也非不存在」。』大德!在這麼說時,其他外道遊行者們對我說這個:『這位一定是新比丘,出家不久,或者是愚笨的、無能的上座。』大德!那時,其他外道遊行者們以『新的、愚笨的』之語貶抑我後,從座位起來後離開。 大德!那時,當那些其他外道遊行者離開不久,我想這個:『如果那些其他外道遊行者進一步問我,那麼,我怎樣對那些其他外道遊行者回答,才會是世尊的所說之說,而且不會以不實的誹謗世尊,以及能法隨法地回答,而任何如法的種種說不會來到應該被呵責處呢?』」
「阿奴羅度!你怎麼想它:色是常的,或是無常的呢?」
「無常的,大德!」
「那麼,凡為無常的,是苦的,或是樂的呢?」
「苦的,大德!」
「那麼,凡為無常的、苦的、
變易法,是否適合認為它:『
這是我的,
我是這個,這是
我的真我。』呢?」
「大德!這確實不是。」
「受是常的,或是無常的呢?」……(中略)想……(中略)諸行……(中略)
「識是常的,或是無常的呢?」
「無常的,大德!」
「那麼,凡為無常的,是苦的,或是樂的呢?」
「苦的,大德!」
「那麼,凡為無常的、苦的、變易法,是否適合認為它:『這是我的,我是這個,這是我的真我。』呢?」
「大德!這確實不是。」
「阿奴羅度!因此,在這裡,凡任何色:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有色:『
這不是我的,
我不是這個,
這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
凡任何受:過去、未來、現在……(中略)凡任何想……(中略)凡任何諸行……(中略)凡任何識:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有識:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
阿奴羅度!這麼看的
有聽聞的聖弟子在色上
厭,也在受上厭,也在想上厭,也在諸行上厭,也在識上厭。厭者
離染,從
離貪被解脫,在已解脫時,
有『[這是]解脫』之智,他知道:『
出生已盡,
梵行已完成,
應該被作的已作,
不再有此處[輪迴]的狀態。』
阿奴羅度!你怎麼想它:『色是如來。』嗎?」
「大德!這確實不是。」
「你認為:『受是如來。』嗎?」
「大德!這確實不是。」
「你認為:『想是如來。』嗎?」
「大德!這確實不是。」
「你認為:『諸行是如來。』嗎?」
「大德!這確實不是。」
「你認為:『識是如來。』嗎?」
「大德!這確實不是。」
「阿奴羅度!你怎麼想它:『如來是在色中。』嗎?」
「大德!這確實不是。」
「你認為:『除了色外有如來。』嗎?」
「不,大德。」
「你認為在受中……(中略)在受以外的其它處……(中略)在想中……(中略)在想以外的其它處……(中略)在行中……(中略)在行以外的其它處……(中略)你認為:『如來是在識中。』嗎?」
「大德!這確實不是。」
「你認為:『除了識外有如來。』嗎?」
「大德!這確實不是。」
「阿奴羅度!你怎麼想它:『色受想諸行識是如來。』嗎?」
「大德!這確實不是。」
「阿奴羅度!你怎麼想它:『這位那個無色者……無受者……無想者……無行者……無識者是如來。』嗎?」
「大德!這確實不是。」
「阿奴羅度!而在這裡,當在此生中真實的、實際的如來未被你得到時,你的那個記說:『道友!當安立那位最上人、最高人、得到最高成就的如來時,從除了這四個地方外安立:「死後如來存在」,或「死後如來不存在」,或「死後如來存在且不存在」,或「死後如來既非存在也非不存在」。』是否是適當的呢?」
「大德!這確實不是。」
「阿奴羅度!
好!好!阿奴羅度!從以前到現在,
我只告知苦,連同苦的滅。」[SN.22.86]
SN.44.2. Anurādhasuttaṃ
411. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṃ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu Ekamantaṃ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ– “yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti– ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti? “Yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti– ‘hoti tathāgato paraṃ maraṇāti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā”ti. Evaṃ vutte, te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ– “so cāyaṃ bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto”ti. Atha kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.
Atha kho āyasmato anurādhassa acirapakkantesu aññatitthiyesu paribbājakesu etadahosi– “sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ, kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā”ti? Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca– “idhāhaṃ, bhante, bhagavato avidūre araññakuṭikāyaṃ viharāmi. Atha kho, bhante, sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ– “yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti– ‘hoti tathāgato paraṃ maraṇā’ti vā …pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti? Evaṃ vuttāhaṃ, bhante, te aññatitthiye paribbājake etadavocaṃ– “yo so, āvuso tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti– ‘hoti tathāgato paraṃ maraṇā’ti vā …pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti. Evaṃ vutte, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ– “so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyatto”ti. Atha kho maṃ, bhante, te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. Tassa mayhaṃ, bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi– “sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ, kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā”ti?
“Taṃ kiṃ maññasi, anurādha, rūpaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti?
“No hetaṃ, bhante”.
“Vedanā niccā vā aniccā vā”ti? …Pe… saññā …pe… saṅkhārā …pe… “viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
“Dukkhaṃ, bhante”.
“Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti?
“No hetaṃ, bhante”.
“Tasmātiha, anurādha, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā …pe… yā kāci saññā …pe… ye keci saṅkhārā …pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ, anurādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.
“Taṃ kiṃ maññasi, anurādha, rūpaṃ tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Vedanaṃ tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Saññaṃ tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Saṅkhāre tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Viññāṇaṃ tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Taṃ kiṃ maññasi, anurādha, rūpasmiṃ tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Aññatra rūpā tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Vedanāya …pe… aññatra vedanāya …pe… saññāya …pe… aññatra saññāya …pe… saṅkhāresu …pe… aññatra saṅkhārehi …pe… viññāṇasmiṃ tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Aññatra viññāṇā tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”.
“Taṃ kiṃ maññasi, anurādha, rūpaṃ, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Taṃ kiṃ maññasi, anurādha, ayaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasī”ti? “No hetaṃ, bhante”. “Ettha ca te, anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne kallaṃ nu te taṃ veyyākaraṇaṃ – yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti– “‘hoti tathāgato paraṃ maraṇā’ti vā …pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti? “No hetaṃ, bhante”. “Sādhu sādhu, anurādha! Pubbe cāhaṃ, anurādha, etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhan”ti. Dutiyaṃ.