經號:   
   (SN.43.44 更新)
相應部43相應44經/彼岸經(無為相應/處篇/如來記說)(莊春江譯)[SA.890]
  「比丘們!我將為你們教導彼岸與導向彼岸之道,你們要聽它!
  比丘們!而什麼是彼岸?比丘們!凡貪的滅盡、瞋的滅盡、癡的滅盡,比丘們!這被稱為彼岸。
  比丘們!而什麼是導向彼岸之道?是身至念,比丘們!這被稱為導向彼岸之道。
  比丘們!像這樣,我已為你們教導彼岸、導向彼岸之道。
  比丘們!凡出自憐愍應該被老師、利益者、憐愍者為了弟子作的,那個被我為你們做了。比丘們!有這些樹下、這些空屋,比丘們!你們要修禪,不要放逸,不要以後成為後悔者,這是我們為你們的教誡。」(應該如無為那樣使之被細說)
  第二品,其攝頌
  「無為、無傾斜、無漏,真實、彼岸、微妙的、極難見的,
   不衰老的、堅固的、不壞散的,不可見、無虛妄、寂靜的。
   不死、勝妙的、吉祥的、安穩的,渴愛的滅盡、不可思議的、未曾有的,
   無災難的、無災難法,涅槃,這被善逝教導。
   無瞋害的、離貪,純淨、解脫、無阿賴耶,
   島、庇護所、救護所,歸依處、彼岸。」
  無為相應完成。
SN.43.44/(33) Parāyanasuttaṃ
   409. “Parāyanañca vo, bhikkhave, desessāmi parāyanagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, parāyanaṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo– idaṃ vuccati, bhikkhave, parāyanaṃ. Katamo ca, bhikkhave, parāyanagāmī maggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, parāyanagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā parāyanaṃ, desito parāyanagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti. (yathā asaṅkhataṃ tathā vitthāretabbaṃ). Tettiṃsatimaṃ.
   Dutiyo vaggo.
   Tassuddānaṃ–
   Asaṅkhataṃ anataṃ anāsavaṃ, saccañca pāraṃ nipuṇaṃ sududdasaṃ;
   Ajajjaraṃ dhuvaṃ apalokitaṃ, anidassanaṃ nippapañca santaṃ.
   Amataṃ paṇītañca sivañca khemaṃ, taṇhākkhayo acchariyañca abbhutaṃ;
   Anītikaṃ anītikadhammaṃ, nibbānametaṃ sugatena desitaṃ.
   Abyāpajjho virāgo ca, suddhi mutti anālayo;
   Dīpo leṇañca tāṇañca, saraṇañca parāyananti.
   Asaṅkhatasaṃyuttaṃ samattaṃ.
漢巴經文比對(莊春江作):