經號:   
   (SN.40.1 更新)
40.(6)目揵連相應
相應部40相應1經/初禪的詢問經(目揵連相應/處篇/弟子記說)(莊春江譯)
  有一次尊者大目揵連住在舍衛城祇樹林給孤獨園。
  在那裡,尊者大目揵連召喚比丘們:
  「比丘學友們!」
  「學友!」那些比丘回答尊者大目揵連。
  尊者大目揵連說這個:
  「學友們!這裡,獨處、獨坐的我這樣心的深思生起:『被稱為「初禪,初禪。」什麼是初禪呢?』
  學友們!那個我想這個:『這裡,比丘就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪,這被稱為初禪。』
  學友們!我就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺,離而生喜、樂的初禪。
  學友們!當那個我以這個住處住時,與欲俱行的想、作意被執行(想起)。
  學友們!那時,世尊神通來見我後,說這個:『目揵連!目揵連!不要對初禪放逸,婆羅門!請你在初禪上使心安頓,請你在初禪上心作專一,請你在初禪上集中心。』
  學友們!那個我過些時候就從離諸欲後,離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪。
  學友們!凡當正確說它時,應該說『被大師資助達到大通智的弟子』,那是我,當正確說時,應該說『被大師資助已達到大通智的弟子。』」
40.(6) Moggallānasaṃyuttaṃ
SN.40.1. Paṭhamajhānapañhāsuttaṃ
   332. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi– “āvuso, bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca–
   “Idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘paṭhamaṃ jhānaṃ, paṭhamaṃ jhānan’ti vuccati. Katamaṃ nu kho paṭhamaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi– ‘idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati paṭhamaṃ jhānan’ti. So khvāhaṃ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti.
   “Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca– ‘moggallāna, moggallāna! Mā, brāhmaṇa, paṭhamaṃ jhānaṃ pamādo, paṭhame jhāne cittaṃ saṇṭhapehi, paṭhame jhāne cittaṃ ekodiṃ karohi, paṭhame jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya– ‘satthārānuggahito sāvako mahābhiññataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya– ‘satthārānuggahito sāvako mahābhiññataṃ patto’”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):