經號:   
   (SN.36.15 更新)
相應部36相應15經/阿難經第一(受相應/處篇/修多羅)(莊春江譯)
  那時,尊者阿難去見世尊。抵達後,在一旁坐下。在一旁坐下的尊者阿難對世尊說這個:
  「大德!什麼是受?什麼是受?什麼是受?什麼是導向受滅道跡?什麼是受的樂味?什麼是過患?什麼是出離?」
  「阿難!有這三受:樂受、苦受、不苦不樂受,阿難!這些被稱為受。
  以觸集而有受集;以觸滅有受滅。
  這八支聖道就是導向受滅道跡,即:正見……(中略)正定。
  凡緣於受,樂、喜悅生起,這是受的樂味。
  凡受是無常的、苦的、變易法,這是受的過患。
  凡在受上意欲貪的調伏、意欲貪的捨斷,這是受的出離。
  阿難!又,諸行的次第滅被我告知:對入初禪者,言語被滅……(中略)對入想受滅者,想與受被滅;對漏已滅盡比丘,貪被滅,瞋被滅,癡被滅。
  阿難!又,諸行的次第平息被我告知:對入初禪者,言語被平息……(中略)對入想受滅者,想與受被平息;對漏盡比丘,貪被平息,瞋被平息,癡被平息。
  阿難!又,諸行次第安息(寧靜)被我告知:對入初禪者,言語被安息……(中略)對入虛空無邊處者,色想被安息;對入識無邊處者,虛空無邊處想被安息;對入無所有處者,識無邊處想被安息;對入非想非非想處者,無所有處想被安息;對入想受滅者,想與受被安息;對漏已滅盡比丘,貪被安息,瞋被安息,癡被安息。」[SN.36.17]
SN.36.15/(5) Paṭhama-ānandasuttaṃ
   263. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇanti? Tisso imā, ānanda, vedanā– sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā– imā vuccanti, ānanda, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti …pe… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti …pe… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti. Khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ paṭippassaddhi akkhātā. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti …pe… ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭippassaddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā paṭippassaddhā hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā paṭippassaddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā paṭippassaddhā hoti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):