經號:   
   (SN.36.10 更新)
相應部36相應10經/觸為根本經(受相應/處篇/修多羅)(莊春江譯)
  「比丘們!這三受是觸生的,觸為根本,觸為因,觸為緣,哪三個?樂受、苦受、不苦不樂受。
  比丘們!緣於能被感受為樂之,樂受生起,就以那個能被感受為樂之觸的,凡對應那個所感受的:緣於能被感受為樂之觸生起的樂受,它被滅,它被平息。
  比丘們!緣於能被感受為苦之觸,苦受生起,就以那個能被感受為苦之觸的滅,凡對應那個所感受的:緣於能被感受為苦之觸生起的苦受,它被滅,它被平息。
  比丘們!緣於能被感受為不苦不樂之觸,不苦不樂受生起,就以那個能被感受為不苦不樂之觸的滅,凡對應那個所感受的:緣於能被感受為不苦不樂之觸生起的不苦不樂受,它被滅,它被平息。
  比丘們!猶如從兩塊柴的磨擦、結合,熱被產生,火生起。就從那兩塊柴的分離分置,凡對應那個的熱,它被滅,它被平息[SN.12.62, SN.48.39]。同樣的,比丘們!這三受是觸生的,觸為根本,觸為因,觸為緣,緣於對應那個之觸,對應那個的諸受生起,以對應那個之觸的滅,對應那個的諸受被滅。」
  有偈品第一,其攝頌
  「定、樂與捨斷,深淵與應該被看作,
   箭與生病,無常、根源於觸。」
SN.36.10/(10) Phassamūlakasuttaṃ
   258. “Tisso imā, bhikkhave, vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā. Tasseva sukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā, sā nirujjhati, sā vūpasammati. Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhā vedanā. Tasseva dukkhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati, sā vūpasammati. Adukkhamasukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati, sā vūpasammati. Seyyathāpi bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā usmā jāyati, tejo abhinibbattati. Tesaṃyeva kaṭṭhānaṃ nānābhāvā vinikkhepā, yā tajjā usmā, sā nirujjhati, sā vūpasammati. Evameva kho, bhikkhave, imā tisso vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Tajjaṃ phassaṃ paṭicca tajjā vedanā uppajjanti. Tajjassa phassassa nirodhā tajjā vedanā nirujjhantī”ti. Dasamaṃ.
   Sagāthāvaggo paṭhamo
   Tassuddānaṃ–
   Samādhi sukhaṃ pahānena, pātālaṃ daṭṭhabbena ca;
   Sallena ceva gelaññā, anicca phassamūlakāti.
漢巴經文比對(莊春江作):