經號:   
   (SN.35.247 更新)
相應部35相應247經/如六種生物經(處相應/處篇/修多羅)(莊春江譯)[SA.1170, SA.1171, AA.38.8]
  「比丘們!猶如肢體受傷的、肢體化膿的男子進入蘆葦林,茅草荊棘刺在腳上,同時蘆葦葉刮肢體,比丘們!這樣,那位男子更從那個因由感受苦憂。同樣的,比丘們!這裡,某一類走到村落或山林的比丘得到責備(說他人者):『這位這麼作的、這麼行的尊者是不淨的村落荊棘者。』像這樣,知道他是『荊棘』後,自制與不自制應該被知道(感知)。
  比丘們!而怎樣是不自制?比丘們!這裡,比丘以眼見色後,志向可愛形色的諸色,排拒不可愛形色的諸色,住於身念未現起的、少心的,以及不如實知道那個心解脫慧解脫,於該處他的那些生起的惡不善法無殘餘地被滅……以耳聽聞聲音後……以鼻嗅聞氣味道後……以舌嚐味道後……以身觸所觸後……以意識知法後,志向可愛形色的諸法,排拒不可愛形色的諸法,住於身念未現起的、少心的,以及不如實知道那個心解脫、慧解脫,於該處他的那些生起的惡不善法無殘餘地被滅。
  比丘們!猶如男子捕捉不同境域、不同行境的六種生物後,以堅固的繩索捆綁:捕捉蛇後,以堅固的繩索捆綁;捕捉鱷魚後,以堅固的繩索捆綁;捕捉鳥後,以堅固的繩索捆綁;捕捉狗後,以堅固的繩索捆綁;捕捉狐狼後,以堅固的繩索捆綁;捕捉猴子後,以堅固的繩索捆綁。以堅固的繩索捆綁後,在中間打結後放手,比丘們!那時,不同境域、不同行境的六種生物拉向各自的境域、行境:蛇拉向『我將入蟻丘。』鱷魚拉向『我將入水。』鳥拉向『我將飛天空。』狗拉向『我將入村落。』狐狼拉向『我將入墓地。』猴子拉向『我將入樹林。』比丘們!當那六種生物被消耗、被疲勞,那時,凡那些生物中成為比較有力者,牠們對牠服從、隨順從、落入控制。同樣的,比丘們!凡任何比丘的身至念修習、未多作者,他眼拉向諸合意的色上,諸不合意的色成為厭逆的……(中略)意拉向諸合意的法上,諸不合意的法成為厭逆的,比丘們!這樣是不自制。
  比丘們!而怎樣是自制?比丘們!這裡,比丘以眼見色後,不志向可愛形色的諸色,不排拒不可愛形色的諸色,住於身念已現起的、無量心的,以及如實知道那個心解脫、慧解脫,於該處他的那些生起的惡不善法無殘餘地被滅……以耳聽聞聲音後……以鼻嗅聞氣味道後……以舌嚐味道後……以身觸所觸後……以意識知法後,不志向可愛法,不排拒不可愛形色的諸法,住於身念已現起的、無量心的,以及如實知道那個心解脫、慧解脫,於該處他的那些生起的惡不善法無殘餘地被滅。
  比丘們!猶如男子捕捉不同境域、不同行境的六種生物後,以堅固的繩索捆綁:捕捉蛇後,以堅固的繩索捆綁;捕捉鱷魚後,以堅固的繩索捆綁;捕捉鳥後……(中略)捕捉狗後……捕捉狐狼後……捕捉猴子後,以堅固的繩索捆綁。以堅固的繩索捆綁後,緊綁在堅固的樁或柱上,比丘們!那時,不同境域、不同行境的六種生物拉向各自的境域、行境:蛇拉向『我將要入蟻丘。』鱷魚拉向『我將要入水。』鳥拉向『我將要飛天空。』狗拉向『我將要入村落。』狐狼拉向『我將要入墓地。』猴子拉向『我將要入樹林。』比丘們!當那六種生物被消耗、被疲勞,那時,牠們就對那枝樁或柱靠近站立、靠近坐下、靠近躺臥。同樣的,比丘們!凡任何比丘的身至念已修習、已多作者,他眼不拉向諸合意的色上,諸不合意的色不成為厭逆的……(中略)舌不拉向諸合意的味道上……(中略)意不拉向諸合意的法上,諸不合意的法不成為厭逆的,比丘們!這樣是自制。
  比丘們!『堅固的樁或柱』,這是身至念的同義語,比丘們!因此,在這裡,應該被你們這麼學:『我們的身至念將被修習、被多作、被作為車輛、被作為基礎、被實行、被累積、被善努力。』比丘們!應該被這麼學。」
SN.35.247/(10) Chappāṇakopamasuttaṃ
   247. “Seyyathāpi, bhikkhave, puriso arugatto pakkagatto saravanaṃ paviseyya. Tassa kusakaṇṭakā ceva pāde vijjheyyuṃ, sarapattāni ca gattāni vilekheyyuṃ. Evañhi so, bhikkhave, puriso bhiyyosomattāya tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha. Evameva kho, bhikkhave, idhekacco bhikkhu gāmagato vā araññagato vā labhati vattāraṃ– ‘ayañca so āyasmā evaṃkārī evaṃsamācāro asucigāmakaṇṭako’ti. Taṃ kaṇṭakoti iti viditvā saṃvaro ca asaṃvaro ca veditabbo.
   “Kathañca bhikkhave, asaṃvaro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
   “Seyyathāpi, bhikkhave, puriso chappāṇake gahetvā nānāvisaye nānāgocare daḷhāya rajjuyā bandheyya. Ahiṃ gahetvā daḷhāya rajjuyā bandheyya. Susumāraṃ gahetvā daḷhāya rajjuyā bandheyya. Pakkhiṃ gahetvā daḷhāya rajjuyā bandheyya. Kukkuraṃ gahetvā daḷhāya rajjuyā bandheyya Siṅgālaṃ gahetvā daḷhāya rajjuyā bandheyya. Makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya. Daḷhāya rajjuyā bandhitvā majjhe gaṇṭhiṃ karitvā ossajjeyya. Atha kho, te, bhikkhave chappāṇakā nānāvisayā nānāgocarā sakaṃ sakaṃ gocaravisayaṃ āviñcheyyuṃ – ahi āviñcheyya ‘vammikaṃ pavekkhāmī’ti, susumāro āviñcheyya ‘udakaṃ pavekkhāmī’ti, pakkhī āviñcheyya ‘ākāsaṃ ḍessāmī’ti, kukkuro āviñcheyya ‘gāmaṃ pavekkhāmī’ti, siṅgālo āviñcheyya ‘sīvathikaṃ pavekkhāmī’ti, makkaṭo āviñcheyya ‘vanaṃ pavekkhāmī’ti. Yadā kho te, bhikkhave, chappāṇakā jhattā assu kilantā, atha kho yo nesaṃ pāṇakānaṃ balavataro assa tassa te anuvatteyyuṃ, anuvidhāyeyyuṃ vasaṃ gaccheyyuṃ. Evameva kho, bhikkhave, yassa kassaci bhikkhuno kāyagatāsati abhāvitā abahulīkatā, taṃ cakkhu āviñchati manāpiyesu rūpesu, amanāpiyā rūpā paṭikūlā honti …pe… mano āviñchati manāpiyesu dhammesu, amanāpiyā dhammā paṭikūlā honti. Evaṃ kho, bhikkhave, asaṃvaro hoti.
   “Kathañca, bhikkhave, saṃvaro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti …pe… jivhā rasaṃ sāyitvā …pe… manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
   “Seyyathāpi, bhikkhave, puriso chappāṇake gahetvā nānāvisaye nānāgocare daḷhāya rajjuyā bandheyya. Ahiṃ gahetvā daḷhāya rajjuyā bandheyya. Susumāraṃ gahetvā daḷhāya rajjuyā bandheyya. Pakkhiṃ gahetvā …pe… kukkuraṃ gahetvā… siṅgālaṃ gahetvā… makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya. Daḷhāya rajjuyā bandhitvā daḷhe khīle vā thambhe vā upanibandheyya. Atha kho te, bhikkhave, chappāṇakā nānāvisayā nānāgocarā sakaṃ sakaṃ gocaravisayaṃ āviñcheyyuṃ– ahi āviñcheyya ‘vammikaṃ pavekkhāmī’ti, susumāro āviñcheyya ‘udakaṃ pavekkhāmī’ti, pakkhī āviñcheyya ‘ākāsaṃ ḍessāmī’ti, kukkuro āviñcheyya ‘gāmaṃ pavekkhāmī’ti, siṅgālo āviñcheyya ‘sīvathikaṃ pavekkhāmī’ti, makkaṭo āviñcheyya ‘vanaṃ pavekkhāmī’ti Yadā kho te, bhikkhave, chappāṇakā jhattā assu kilantā atha tameva khīlaṃ vā thambhaṃ vā upatiṭṭheyyuṃ, upanisīdeyyuṃ, upanipajjeyyuṃ. Evameva kho, bhikkhave, yassa kassaci bhikkhuno kāyagatāsati bhāvitā bahulīkatā, taṃ cakkhu nāviñchati manāpiyesu rūpesu, amanāpiyā rūpā nappaṭikūlā honti …pe… jivhā nāviñchati manāpiyesu rasesu …pe… mano nāviñchati manāpiyesu dhammesu, amanāpiyā dhammā nappaṭikūlā honti. Evaṃ kho, bhikkhave, saṃvaro hoti.
   “‘Daḷhe khīle vā thambhe vā’ti kho, bhikkhave, kāyagatāya satiyā etaṃ adhivacanaṃ. Tasmātiha vo, bhikkhave, evaṃ sikkhitabbaṃ– ‘kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi kho, bhikkhave, sikkhitabban”ti. Dasamaṃ.
漢巴經文比對(莊春江作):
  「失收摩羅(SA.1171);鱣魚(AA.38.8)」,南傳作「鱷魚」(Susumāraṃ, suṃsumāraṃ),菩提比丘長老英譯為「鱷魚」(crocodile)。按:「鱣」音義同「鱔」。
  「生其厭(SA.1171);不喜(AA.38.8)」,南傳作「排拒」(byāpajjati,動詞,另譯為「反抗;惱害」),菩提比丘長老英譯為「排斥」(repelled),《光明寺経蔵》譯為「討厭」(嫌い)。按:《顯揚真義》以「因惡意而有腐敗(發臭)的心」(byāpādavasena pūticittaṃ hoti)解說。
  「得到責備(說他人者)」(labhati vattāraṃ),菩提比丘長老英譯為「遇上某位這樣斥責他的人」(meets someone who reproaches him thus)。按:《顯揚真義》以「得到指責(責備;呵責)」(Labhati vattāranti labhati codakaṃ)解說,今準此譯。
  「是不淨的村落荊棘者」(asucigāmakaṇṭakoti),菩提比丘長老英譯為「是一位污穢的村落荊棘」(is a foul village thorn)。按:《顯揚真義》說,「村落荊棘」指破壞、刺破的荊棘。註疏說,「村民的刺破」(Gāmavāsīnaṃ vijjhanaṭṭhenāti)指以接受他們無價值的行為(服務)壓迫[村民]。