經號:   
   (SN.35.228 更新)
18.海品
相應部35相應228經/海經第一(處相應/處篇/修多羅)(莊春江譯)[SA.217]
  「比丘們!未聽聞的一般人說『海,海』,比丘們!這不是聖者之律中的海,比丘們!這是大水之積聚,大水之海洋。
  比丘們!眼是人的海,色所成的是它的推動力(急流),凡征服那個色所成的推動力者,比丘們!這被稱為渡過有波浪、有漩渦、有水鬼、有羅剎的眼之海,已渡、到彼岸的婆羅門站在高地上……(中略)比丘們!舌是人的海,味道所成的是它的推動力,凡征服那個味道所成的推動力者,比丘們!這被稱為渡過有波浪、有漩渦、有水鬼、有羅剎的舌之海,已渡、到彼岸的婆羅門站在高地上。……(中略)比丘們!意是人的海,法所成的是它的推動力,凡征服那個法所成的推動力者,比丘們!這被稱為渡過有波浪、有漩渦、有水鬼、有羅剎的意之海,已渡、到彼岸的婆羅門站在高地上。」……說這個……大師……(中略):
  「凡渡過這個有水鬼、有羅剎,有波浪、有漩渦、有恐怖、難渡的海者,
   他是通曉吠陀者、已住於梵行者:到達世界邊者被稱為『到彼岸者』。」
18. Samuddavaggo
SN.35.228/(1) Paṭhamasamuddasuttaṃ
   228. “‘Samuddo samuddo’ti, bhikkhave, assutavā puthujjano bhāsati. Neso, bhikkhave, ariyassa vinaye samuddo. Mahā eso, bhikkhave, udakarāsi mahā-udakaṇṇavo. Cakkhu, bhikkhave, purisassa samuddo; tassa rūpamayo vego. Yo taṃ rūpamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari cakkhusamuddaṃ sa-ūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo …pe… jivhā, bhikkhave, purisassa samuddo; tassa rasamayo vego. Yo taṃ rasamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari jivhāsamuddaṃ sa-ūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo …pe… mano, bhikkhave, purisassa samuddo; tassa dhammamayo vego. Yo taṃ dhammamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari manosamuddaṃ sa-ūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo”ti. Idamavoca …pe… satthā–
   “Yo imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ,
   Sa-ūmiṃ sāvaṭṭaṃ sabhayaṃ duttaraṃ accatari.
   Sa vedagū vusitabrahmacariyo,
   Lokantagū pāragatoti vuccatī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):