經號:   
   (SN.35. 201-203 更新)
相應部35相應 201-203經/過去等外部無我經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!過去、未來、現在諸色是無我,諸聲音……諸氣味……諸味道……諸所觸……過去、未來、現在諸法是無我……這樣看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
SN.35.201- 203/(34- 36). Bāhirātītādi-anattasuttaṃ
   201-203. “Rūpā bhikkhave, anattā atītā anāgatā paccuppannā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītā anāgatā paccuppannā. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti.
漢巴經文比對(莊春江作):