經號:   
   (SN.35.154 更新)
相應部35相應154經/根具足者經(處相應/處篇/修多羅)(莊春江譯)
  那時,某位比丘去見世尊。……(中略)在一旁坐下的那位比丘對世尊說這個:
  「大德!被稱為『根具足者、根具足者』大德!什麼情形是根具足者呢?」
   「比丘!如果當在眼根上住於隨看生滅的時,他在眼根上……(中略)比丘!如果當在舌根上住於隨看生滅的時,他在舌根上厭……(中略)比丘!如果當在意根上住於隨看生滅的時,他在意根上厭……(中略)厭者離染……(中略)在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』比丘!這個情形是根具足者。」
SN.35.154/(9) Indriyasampannasuttaṃ
   154. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “‘indriyasampanno, indriyasampanno’ti, bhante, vuccati. Kittāvatā nu kho, bhante, indriyasampanno hotī”ti?
   “Cakkhundriye ce, bhikkhu, udayabbayānupassī viharanto cakkhundriye nibbindati …pe… jivhindriye ce, bhikkhu, udayabbayānupassī viharanto jivhindriye nibbindati …pe… manindriye ce, bhikkhu, udayabbayānupassī viharanto manindriye nibbindati. Nibbindaṃ virajjati …pe… vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, bhikkhu, indriyasampanno hotī”ti. Navamaṃ.
漢巴經文比對(莊春江作):