經號:   
   (SN.35.153 更新)
相應部35相應153經/有法門嗎經(處相應/處篇/修多羅)(莊春江譯)[SA.313]
  「比丘們!有法門,由於該法門,比丘就除了從信外,除了從愛好外,除了從口傳外,除了從理由的遍尋思外,除了從見的審慮接受外,記說完全智:『我知道:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」』嗎?」「大德!我們的法是世尊為根本的、世尊為導引的、世尊為依歸的,大德!就請世尊說明這個所說的義理,那就好了!聽聞世尊的[教說]後,比丘們將會憶持。」「比丘們!那樣的話,你們要聽!你們要好好作意!我將說。」「是的,大德!」那些比丘回答世尊。世尊說這個:「比丘們!有法門,由於該法門,比丘就除了從信外,除了從愛好外,除了從口傳外,除了從理由的遍尋思外,除了從見的審慮接受外,記說完全智:『我知道:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』
  比丘們!而什麼法門,由於該法門,比丘就除了從信外……(中略)除了從見的審慮接受外,記說完全智:『我知道:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』呢?
  比丘們!這裡,比丘以眼見色後,當自身內有貪、瞋、癡時,知道:『我自身內有貪、瞋、癡。』或當自身內沒有貪、瞋、癡時,知道:『我自身內沒有貪、瞋、癡。』比丘們!凡那位比丘以眼見色後,當自身內有貪、瞋、癡時,知道:『我自身內有貪、瞋、癡。』或當自身內沒有貪、瞋、癡時,知道:『我自身內沒有貪、瞋、癡。』我自身,比丘們!是否這些法能被信感知(經驗),或能被愛好感知,或能被口傳感知,或能被理由的遍尋思感知,或能被見的審慮接受感知?」「大德!這確實不是。」「比丘們!這些法以慧看見後能被感知,不是嗎?」「是的,大德!」「比丘們!這是法門,由於該法門,比丘就除了從信外,除了從愛好外,除了從口傳外,除了從理由的遍尋思外,除了從見的審慮接受外,記說完全智:『我知道:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』……(中略)。
  再者,比丘們!比丘以舌嚐味道後,當自身內……(中略),知道:『……貪、瞋、癡。』或當自身內沒有貪、瞋、癡時,知道:『我自身內沒有貪、瞋、癡。』比丘們!凡這位比丘以舌嚐味道後,當自身內有貪、瞋、癡時,知道:『我自身內有貪、瞋、癡。』或當自身內沒有貪、瞋、癡時,知道:『我自身內沒有貪、瞋、癡。』我自身,比丘們!是否這些法能被信感知(經驗),或能被愛好感知,或能被口傳感知,或能被理由的遍尋思感知,或能被見的審慮接受感知?」「大德!這確實不是。」「比丘們!這些法以慧看見後能被感知,不是嗎?」「是的,大德!」「比丘們!這也是法門,由於該法門,比丘就除了從信外,除了從愛好外,除了從口傳外,除了從理由的遍尋思外,除了從見的審慮接受外,記說完全智:『我知道:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』
  再者,比丘們!比丘以意識知法後,當自身內有貪、瞋、癡時,知道:『我自身內有貪、瞋、癡。』或當自身內沒有貪、瞋、癡時,知道:『我自身內沒有貪、瞋、癡。』比丘們!凡這位比丘以意識知法後,當自身內有貪、瞋、癡時,知道:『我自身內有貪、瞋、癡。』或當自身內沒有貪、瞋、癡時,知道:『我自身內沒有貪、瞋、癡。』比丘們!是否這些法能被信感知(經驗),或能被愛好感知,或能被口傳感知,或能被理由的遍尋思感知,或能被見的審慮接受感知?」「大德!這確實不是。」「比丘們!這些法以慧看見後能被感知,不是嗎?」「是的,大德!」「比丘們!這也是法門,由於該法門,比丘就除了從信外,除了從愛好外,除了從口傳外,除了從理由的遍尋思外,除了從見的審慮接受外,記說完全智:『我知道:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」』」
SN.35.153/(8) Atthinukhopariyāyasuttaṃ
   153. “Atthi nu kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākareyya– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti? “Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “atthi, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākareyya– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti.
   “Katamo ca, bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya …pe… aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Yaṃ taṃ, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā”ti? “No hetaṃ bhante”. “Nanume, bhikkhave, dhammā paññāya disvā veditabbā”ti? “Evaṃ, bhante”. “Ayaṃ kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti …pe….
   “Puna caparaṃ, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ …pe… rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti Yaṃ taṃ, bhikkhave, jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā”ti? “No hetaṃ, bhante”. “Nanume, bhikkhave, dhammā paññāya disvā veditabbā”ti? “Evaṃ, bhante”. “Ayampi kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti …pe….
   “Puna caparaṃ, bhikkhave, bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Yaṃ taṃ, bhikkhave, bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā”ti? “No hetaṃ, bhante”. “Nanume, bhikkhave, dhammā paññāya disvā veditabbā”ti? “Evaṃ, bhante”. “Ayampi kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):