相應部35相應151經/徒弟經(處相應/處篇/修多羅)(莊春江譯)[SA.235]
「
比丘們!這梵行被住於無
徒弟與無師父。比丘們!有徒弟、有師父的比丘住於苦,是不安樂的。比丘們!無徒弟、無師父的比丘
住於樂,是安樂的。
比丘們!而怎樣是有徒弟、有師父的比丘住於苦,是不安樂的呢?
比丘們!這裡,以眼見色後,比丘的諸惡不善法生起:諸隨順結的憶念、意向。『
它們住於他之內;諸惡不善法住於他之內。』因此,他被稱為『有徒弟』。『
它們征服他;惡不善法征服他。』因此,他被稱為『有師父』。……(中略)
再者,比丘們!以舌嚐味道後,比丘的諸惡不善法生起:諸隨順結的憶念、意向。『它們住於他之內;惡不善法住於他之內。』因此,他被稱為『有徒弟』。『它們征服他;惡不善法征服他。』因此,他被稱為『有師父』。……(中略)再者,比丘們!比丘以意識知法後,比丘的諸惡不善法生起:諸隨順結的憶念、意向。『它們住於他之內;惡不善法住於他之內。』因此,他被稱為『有徒弟』。『它們征服他;惡不善法征服他。』因此,他被稱為『有師父』。
比丘們!這樣是有徒弟、有師父的比丘住於苦,是不安樂的。
比丘們!而怎樣是無徒弟、無師父的比丘住於樂,是安樂的?
比丘們!這裡,以眼見色後,比丘的諸惡不善法不生起:諸隨順結的憶念、意向。『它們不住於他之內;惡不善法不住於他之內。』因此,他被稱為『無徒弟』。『它們不征服他;惡不善法不征服他。』因此,他被稱為『無師父』。……(中略)再者,比丘們!以舌嚐味道後,比丘的諸惡不善法不生起:諸隨順結的憶念、意向。『它們不住於他之內;惡不善法不住於他之內。』因此,他被稱為『無徒弟』。『它們不征服他;惡不善法不征服他。』因此,他被稱為『無師父』。……(中略)再者,比丘們!比丘以意識知法後,比丘的諸惡不善法不生起:諸隨順結的憶念、意向。『它們不住於他之內;惡不善法不住於他之內。』因此,他被稱為『無徒弟』。『它們不征服他;惡不善法不征服他。』因此,他被稱為『無師父』。
比丘們!這樣是無徒弟、無師父的比丘住於樂,是安樂的。
比丘們!這梵行被住於無徒弟、無師父。比丘們!有徒弟、有師父的比丘住於苦,是不安樂的。比丘們!無徒弟、無師父的比丘住於樂,是安樂的。」
SN.35.151/(6) Antevāsikasuttaṃ
151. “Anantevāsikamidaṃ bhikkhave, brahmacariyaṃ vussati anācariyakaṃ. Santevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Anantevāsiko, bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharati. Kathañca, bhikkhu, santevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati …pe….
“Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati …pe….
“Puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave, bhikkhu santevāsiko sācariyako dukkhaṃ, na phāsu viharati.
“Kathañca, bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati …pe….
“Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti. Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati …pe….
“Puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti. Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati. Anantevāsikamidaṃ, bhikkhave, brahmacariyaṃ vussati Anācariyakaṃ santevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ, na phāsu viharati. Anantevāsiko, bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharatī”ti. Chaṭṭhaṃ.