經號:   
   (SN.35.150 更新)
相應部35相應150經/有益涅槃道跡經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!我將為你們教導有益涅槃道跡,你們要聽它!……(中略)。
  比丘們!而哪個是那個有益涅槃道跡?
  比丘們!你們怎麼想它:眼是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,適合認為它:『這是我的我是這個這是我的真我。』嗎?」
  「大德!這確實不是。」
  「諸色是常的,或是無常的?」
  「無常的,大德!」……(中略)
  「眼識……眼觸……又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是常的,或是無常的?」
  「無常的,大德!」
  「那麼,凡為無常的,那是苦的或樂的?」
  「苦的,大德!」
  「而凡為無常、苦、變易法,適合認為它:『這是我的我是這個,這是我的真我。』嗎?」
  「大德!這確實不是。」
  比丘們!這樣看的有聽聞的聖弟子在眼上,也在諸色上厭,也在眼識上厭,也在眼觸上厭……(中略)又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,在那個上也厭。厭者離染,從離貪被解脫……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
  比丘們!這是那個有益涅槃道跡。」
SN.35.150/(5) Nibbānasappāyapaṭipadāsuttaṃ
   150. “Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha …pe… katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Taṃ kiṃ maññatha, bhikkhave, cakkhu niccaṃ vā aniccaṃ vā”ti?
   “Aniccaṃ bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
   “Dukkhaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti?
   “No hetaṃ, bhante”.
   “Rūpā niccā vā aniccā vā”ti?
   “Aniccā, bhante …”pe….
   “Cakkhuviññāṇaṃ… cakkhusamphasso …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā”ti?
   “Aniccaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
   “Dukkhaṃ, bhante”.
   “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti?
   “No hetaṃ, bhante”.
   “Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati Nibbindaṃ virajjati; virāgā vimuccati …pe… nāparaṃ itthattāyāti pajānāti. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā”ti Pañcamaṃ.
漢巴經文比對(莊春江作):